Gita Chapter 17 – Verse 3  «   »

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १७-३॥


sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhāmayo’yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ


The faith of each is in accordance with his nature, O Bharata. Man consists of his faith; as a man’s faith is, so is he.


sattvānurūpā = according to the existence; sarvasya = of everyone; śraddhā = faith; bhavati = becomes; bhārata = O son of Bharata; śraddhā = faith; mayaḥ = full of; ayaṃ = this; puruṣaḥ = living entity; yaḥ = who; yat = having which; śraddhaḥ = faith; saḥ = thus; eva = certainly; saḥ = he.;

Gita3_800