Brahma Jnānavali Māla – Verse 10   «   »

Brahma Jnānavali Māla – Verse 10   «   »

गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।
अनन्तानन्तरूपोऽहमहमेवाहमव्ययः ॥ १०॥

guṇatrayavyatīto’haṃ brahmādīnāṃ ca sākṣyaham .
anantānantarūpo’hamahamevāhamavyayaḥ .. 10..

10. I am beyond the three gunas-sattva, rajas, and tamas. I am the witness of even Brahma and others. I am of the nature of infinite bliss. I am the very Self, indestructible and changeless.

Brahma Jnānavali Māla – Verse 10 – BJM-10-guṇatrayavyatīto haṃ – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Brahma-Jnanavali-10