Brahma Jnānavali Māla – Verse 18   «   »

Brahma Jnānavali Māla – Verse 18   «   »

अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।
स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः ॥ १८॥

ahaṃ sākṣīti yo vidyādvivicyaivaṃ punaḥ punaḥ .
sa eva muktaḥ so vidvāniti vedāntaḍiṇḍimaḥ .. 18..

18. He who realizes after repeated contemplation that he is a mere witness, he alone is liberated. He is the enlightened one. This is proclaimed by Vedanta

Brahma Jnānavali Māla – Verse 18 – BJM-18-ahaṃ sākṣīti – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Brahma-Jnanavali-18