Brahma Jnānavali Māla – Verse 2   «   »

Brahma Jnānavali Māla – Verse 2   «   »

असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः ।
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥ २॥

asaṅgo’hamasaṅgo’hamasaṅgo’haṃ punaḥ punaḥ .
saccidānandarūpo’hamahamevāhamavyayaḥ .. 2..

2. Unattached am I, unattached am I, ever free from attachment of any kind; I am of the nature of Existence-Consciousness-Bliss. I am the very Self, indestructible and ever unchanging.

Brahma Jnānavali Māla – Verse 2 – BJM-2-asaṅgoham – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Brahma-Jnanavali-2