Saundarya Lahari – Verse 1   «   »

Saundarya Lahari – Verse 1   «   »

आनन्दलहरी (१-४०)
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥
ānandalaharī (1-40)
śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ
na cedevaṃ devo na khalu kuśalaḥ spanditumapi .
atastvāmārādhyāṃ hariharaviriñcādibhirapi
praṇantuṃ stotuṃ vā kathamakṛtapuṇyaḥ prabhavati .. 1..
1. Lord Shiva, only becomes able.
To do creation in this world along with Shakthi
Without her, Even an inch he cannot move,
And so how can, one who does not do good deeds,
Or one who does not sing your praise,
Become adequate to worship you
Oh , goddess mine, Who is worshipped by the trinity.

Saundarya Lahari – Introduction
1-ānandalaharī
2-tanīyāṃsaṃ
3-avidyānāmanta
4-tvadanyaḥ
5-haristvāmārādhya
6-dhanuḥ pauṣpaṃ
7-kvaṇatkāñcīdāmā
8-sudhāsindhormadhye
9-mahīṃ mūlādhāre
10-sudhādhārāsā
11-caturbhiḥ
12-tvadīyaṃ
13-naraṃ varṣīyāṃsaṃ
14-kṣitau ṣaṭpañcāśad
15-śarajjyotsnāśuddhāṃ
16-savitrībhirvācāṃ
17-tanucchāyābhiste
18-mukhaṃ binduṃ
19-kirantīmaṅgebhyaḥ
20-taṭillekhātanvīṃ
21-bhavāni tvaṃ
22-tvayā hṛtvā
23-jagatsūte
24-trayāṇāṃ
25-viriñciḥ
26-japo jalpaḥ
27-sudhāmapyāsvādya
28-kirīṭaṃ vairiñcaṃ
29-svadehodbhūtā
30-catuṣṣaṣṭyā
31-śivaḥ śaktiḥ
32-smaraṃ yoniṃ
33-śarīraṃ tvaṃ
34-manastvaṃ
35-tavājñācakrasthaṃ
36-viśuddhau
37-samunmīlat
38-tava svādhiṣṭhāne
39-taṭittvantaṃ
40-tavādhāre
41-saundaryalaharī
42-dhunotu dhvāntaṃ
43-tanotu kṣemaṃ
44-arālaiḥ
45-lalāṭaṃ lāvaṇya
46-bhruvau bhugne
47-ahaḥ sūte
48-viśālā kalyāṇī
49-kavīnāṃ
50-śive śṛṅgārārdrā
51-gate karṇābhyarṇaṃ
52-vibhaktatraivarṇyaṃ
53-pavitrīkartuṃ
54-nimeṣonmeṣābhyāṃ
55-tavāparṇe
56-dṛśā drāghīyasyā
57-arālaṃ te
58-sphuradgaṇḍā
59-sarasvatyāḥ
60-asau nāsāvaṃ
61-prakṛtyā
62-smitajyotsnājālaṃ
63-aviśrāntaṃ
64-raṇe jitvā
65-vipañcyā
66-karāgreṇa
67-bhujāśleṣān
68-gale rekhāstisro
69-mṛṇālīmṛdvīnāṃ
70-nakhānāmuddyo
71-samaṃ devi
72-amū te vakṣojāvamṛta
73-vahatyamba
74-tava stanyaṃ
75-harakrodhajvālā
76-yadetat
77-sthiro gaṅgāvartaḥ
78-nisargakṣīṇasya
79-kucau sadyaḥ
80-gurutvaṃ
81-karīndrāṇāṃ
82-parājetuṃ
83-śrutīnāṃ
84-namovākaṃ
85-mṛṣā kṛtvā
86-himānīhantavyaṃ
87-padaṃ te
88-nakhairnākastrīṇāṃ
89-dadāne dīnebhyaḥ
90-padanyāsakrīḍā
91-gatāste mañcatvaṃ
92-arālā keśeṣu
93-kalaṅkaḥ
94-purārāterantaḥpuramasi
95-kalatraṃ
96-girāmāhurdevīṃ
97-kadā kāle
98-sarasvatyā
99-pradīpajvālābhir
100-iti śrīmatparamahaṃsa
101-anubandhaḥ-1
102-anubandhaḥ-2
103-anubandhaḥ-3

Sri Adi Sankaracharya

Saundarya Lahari – Verse 1 – Saundarya-1-ānandalaharī – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Saundarya-1