Saundarya Lahari – Verse 103   «   »

Saundarya Lahari – Verse 103   «   »

निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे
निराघातज्ञाने नियमपरचित्तैकनिलये ।
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे
निरातङ्के नित्ये निगमय ममापि स्तुतिमिमाम् ॥ १०३॥
nidhe nityasmere niravadhiguṇe nītinipuṇe
nirāghātajñāne niyamaparacittaikanilaye .
niyatyā nirmukte nikhilanigamāntastutipade
nirātaṅke nitye nigamaya mamāpi stutimimām .. 103..
103

Saundarya Lahari – Introduction
1-ānandalaharī
2-tanīyāṃsaṃ
3-avidyānāmanta
4-tvadanyaḥ
5-haristvāmārādhya
6-dhanuḥ pauṣpaṃ
7-kvaṇatkāñcīdāmā
8-sudhāsindhormadhye
9-mahīṃ mūlādhāre
10-sudhādhārāsā
11-caturbhiḥ
12-tvadīyaṃ
13-naraṃ varṣīyāṃsaṃ
14-kṣitau ṣaṭpañcāśad
15-śarajjyotsnāśuddhāṃ
16-savitrībhirvācāṃ
17-tanucchāyābhiste
18-mukhaṃ binduṃ
19-kirantīmaṅgebhyaḥ
20-taṭillekhātanvīṃ
21-bhavāni tvaṃ
22-tvayā hṛtvā
23-jagatsūte
24-trayāṇāṃ
25-viriñciḥ
26-japo jalpaḥ
27-sudhāmapyāsvādya
28-kirīṭaṃ vairiñcaṃ
29-svadehodbhūtā
30-catuṣṣaṣṭyā
31-śivaḥ śaktiḥ
32-smaraṃ yoniṃ
33-śarīraṃ tvaṃ
34-manastvaṃ
35-tavājñācakrasthaṃ
36-viśuddhau
37-samunmīlat
38-tava svādhiṣṭhāne
39-taṭittvantaṃ
40-tavādhāre
41-saundaryalaharī
42-dhunotu dhvāntaṃ
43-tanotu kṣemaṃ
44-arālaiḥ
45-lalāṭaṃ lāvaṇya
46-bhruvau bhugne
47-ahaḥ sūte
48-viśālā kalyāṇī
49-kavīnāṃ
50-śive śṛṅgārārdrā
51-gate karṇābhyarṇaṃ
52-vibhaktatraivarṇyaṃ
53-pavitrīkartuṃ
54-nimeṣonmeṣābhyāṃ
55-tavāparṇe
56-dṛśā drāghīyasyā
57-arālaṃ te
58-sphuradgaṇḍā
59-sarasvatyāḥ
60-asau nāsāvaṃ
61-prakṛtyā
62-smitajyotsnājālaṃ
63-aviśrāntaṃ
64-raṇe jitvā
65-vipañcyā
66-karāgreṇa
67-bhujāśleṣān
68-gale rekhāstisro
69-mṛṇālīmṛdvīnāṃ
70-nakhānāmuddyo
71-samaṃ devi
72-amū te vakṣojāvamṛta
73-vahatyamba
74-tava stanyaṃ
75-harakrodhajvālā
76-yadetat
77-sthiro gaṅgāvartaḥ
78-nisargakṣīṇasya
79-kucau sadyaḥ
80-gurutvaṃ
81-karīndrāṇāṃ
82-parājetuṃ
83-śrutīnāṃ
84-namovākaṃ
85-mṛṣā kṛtvā
86-himānīhantavyaṃ
87-padaṃ te
88-nakhairnākastrīṇāṃ
89-dadāne dīnebhyaḥ
90-padanyāsakrīḍā
91-gatāste mañcatvaṃ
92-arālā keśeṣu
93-kalaṅkaḥ
94-purārāterantaḥpuramasi
95-kalatraṃ
96-girāmāhurdevīṃ
97-kadā kāle
98-sarasvatyā
99-pradīpajvālābhir
100-iti śrīmatparamahaṃsa
101-anubandhaḥ-1
102-anubandhaḥ-2
103-anubandhaḥ-3

Sri Adi Sankaracharya

Saundarya Lahari – Verse 103 – Saundarya-103-nidhe nityasmere – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Saundarya-103