Saundarya Lahari – Verse 13   «   »

Saundarya Lahari – Verse 13   «   »

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३॥
naraṃ varṣīyāṃsaṃ nayanavirasaṃ narmasu jaḍaṃ
tavāpāṅgāloke patitamanudhāvanti śataśaḥ .
galadveṇībandhāḥ kucakalaśavisrastasicayā
haṭhāt truṭyatkāñcyo vigalitadukūlā yuvatayaḥ .. 13..
If Thy gracious side glance falls on even a very decrepit old man who is ugly to look at, and whose erotic sensibilities are dead, he will be followed in all haste in their hundreds by love-lorn young women having their locks scattered, their rotund breasts exposed by the loosening of their inner-garmerts, and their girdles suddenly broken in excitement, thus letting their wearing clothes slip down. 13.

Introduction to Saundarya Lahari
1-ānandalaharī
2-tanīyāṃsaṃ pāṃsuṃ
3-avidyānāmanta-s
4-tvadanyaḥ
5-haristvāmārādhy
6-dhanuḥ pauṣpaṃ
7-kvaṇatkāñcīdāmā
8-sudhāsindhormad
9-mahīṃ mūlādhāre
10-sudhādhārāsārai
11-caturbhiḥ
12-tvadīyaṃ saundaryaṃ
13-naraṃ varṣīyāṃsaṃ
14-kṣitau ṣaṭpañcāśad
15-śarajjyotsnāśud
16-kavīndrāṇāṃ
17-savitrībhirvācā
18-tanucchāyābhist
19-mukhaṃ binduṃ
20-kirantīmaṅgebhy
21-taṭillekhātanvī
22-bhavāni tvaṃ
23-tvayā hṛtvā
24-jagatsūte dhātā
25-trayāṇāṃ devānāṃ
26-viriñciḥ pañcatvaṃ
27-japo jalpaḥ
28-sudhāmapyāsvādy
29-kirīṭaṃ vairiñcaṃ
30-svadehodbhūtābh
31-catuṣṣaṣṭyā
32-śivaḥ śaktiḥ
33-smaraṃ yoniṃ
34-śarīraṃ tvaṃ
35-manastvaṃ vyoma
36-tavājñācakrasth
37-viśuddhau te
38-samunmīlat saṃvit
39-tava svādhiṣṭhāne
40-taṭittvantaṃ śaktyā
41-tavādhāre mūle
42-saundaryalaharī
43-dhunotu dhvāntaṃ
44-tanotu kṣemaṃ
45-arālaiḥ
46-lalāṭaṃ
47-bhruvau bhugne
48-ahaḥ sūte
49-viśālā kalyāṇī
50-kavīnāṃ
51-śive śṛṅgārārdrā
52-gate karṇābhyarṇaṃ
53-vibhaktatraivar
54-pavitrīkartuṃ naḥ
55-nimeṣonmeṣābhyā
56-tavāparṇe
57-dṛśā drāghīyasyā
58-arālaṃ te
59-sphuradgaṇḍābho
60-sarasvatyāḥ
61-asau
62-prakṛtyā
63-smitajyotsnājāl
64-aviśrāntaṃ
65-raṇe jitvā
66-vipañcyā gāyantī
67-karāgreṇa spṛṣṭaṃ
68-bhujāśleṣān nityaṃ
69-gale rekhāstisro
70-mṛṇālīmṛdvīnāṃ tava
71-nakhānāmuddyota
72-samaṃ devi
73-amū te
74-vahatyamba
75-tava stanyaṃ
76-harakrodhajvālā
77-yadetat
78-sthiro gaṅgāvartaḥ
79-nisargakṣīṇasya
80-kucau
81-gurutvaṃ vistāraṃ
82-karīndrāṇāṃ śuṇḍān
83-parājetuṃ rudraṃ
84-śrutīnāṃ mūrdhāno
85-namovākaṃ brūmo
86-mṛṣā kṛtvā
87-himānīhantavyaṃ
88-padaṃ te
89-nakhairnākastrī
90-dadāne dīnebhyaḥ
91-padanyāsakrīḍāp
92-gatāste mañcatvaṃ
93-arālā keśeṣu
94-kalaṅkaḥ kastūrī
95-purārāterantaḥp
96-kalatraṃ vaidhātraṃ
97-girāmāhurdevīṃ
98-kadā kāle
99-sarasvatyā lakṣmyā
100-pradīpajvālābhi
101-anubandhaḥ
102-samudbhūtasthūl
103-nidhe nityasmere

Sri Adi Sankaracharya

Saundarya Lahari – Verse 13 – Saundarya-13-naraṃ varṣīyāṃsaṃ – In Sanskrit with English Transliteration, Translation and Meaning – Saundarya-13