Saundarya Lahari – Verse 33   «   »

Saundarya Lahari – Verse 33   «   »

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।
भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः
शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३॥
smaraṃ yoniṃ lakṣmīṃ tritayamidamādau tava mano-
rnidhāyaike nitye niravadhimahābhogarasikāḥ .
bhajanti tvāṃ cintāmaṇigunanibaddhākṣavalayāḥ
śivāgnau juhvantaḥ surabhighṛtadhārāhutiśataiḥ .. 33..
Some connoisseurs of the highest Enjoyment (Mahābhogarasikāḥ), adding before the beginning of Thy Mantra (verse 32) the Bīja-syllables of Kāmarāja (Klīm), Bhuvaneśvarī (Hrīm), and Śri (Śrīm) and adorned with a necklace of Cintāmaṇi, worship Thee with oblations consisting of countless streams of Kāmadhenu’s ghee in the purified fire of Śivā (i. e. Śakti established as the Trikona in the Anahata-cakra). 33.

Introduction to Saundarya Lahari
1-ānandalaharī
2-tanīyāṃsaṃ pāṃsuṃ
3-avidyānāmanta-s
4-tvadanyaḥ
5-haristvāmārādhy
6-dhanuḥ pauṣpaṃ
7-kvaṇatkāñcīdāmā
8-sudhāsindhormad
9-mahīṃ mūlādhāre
10-sudhādhārāsārai
11-caturbhiḥ
12-tvadīyaṃ saundaryaṃ
13-naraṃ varṣīyāṃsaṃ
14-kṣitau ṣaṭpañcāśad
15-śarajjyotsnāśud
16-kavīndrāṇāṃ
17-savitrībhirvācā
18-tanucchāyābhist
19-mukhaṃ binduṃ
20-kirantīmaṅgebhy
21-taṭillekhātanvī
22-bhavāni tvaṃ
23-tvayā hṛtvā
24-jagatsūte dhātā
25-trayāṇāṃ devānāṃ
26-viriñciḥ pañcatvaṃ
27-japo jalpaḥ
28-sudhāmapyāsvādy
29-kirīṭaṃ vairiñcaṃ
30-svadehodbhūtābh
31-catuṣṣaṣṭyā
32-śivaḥ śaktiḥ
33-smaraṃ yoniṃ
34-śarīraṃ tvaṃ
35-manastvaṃ vyoma
36-tavājñācakrasth
37-viśuddhau te
38-samunmīlat saṃvit
39-tava svādhiṣṭhāne
40-taṭittvantaṃ śaktyā
41-tavādhāre mūle
42-saundaryalaharī
43-dhunotu dhvāntaṃ
44-tanotu kṣemaṃ
45-arālaiḥ
46-lalāṭaṃ
47-bhruvau bhugne
48-ahaḥ sūte
49-viśālā kalyāṇī
50-kavīnāṃ
51-śive śṛṅgārārdrā
52-gate karṇābhyarṇaṃ
53-vibhaktatraivar
54-pavitrīkartuṃ naḥ
55-nimeṣonmeṣābhyā
56-tavāparṇe
57-dṛśā drāghīyasyā
58-arālaṃ te
59-sphuradgaṇḍābho
60-sarasvatyāḥ
61-asau
62-prakṛtyā
63-smitajyotsnājāl
64-aviśrāntaṃ
65-raṇe jitvā
66-vipañcyā gāyantī
67-karāgreṇa spṛṣṭaṃ
68-bhujāśleṣān nityaṃ
69-gale rekhāstisro
70-mṛṇālīmṛdvīnāṃ tava
71-nakhānāmuddyota
72-samaṃ devi
73-amū te
74-vahatyamba
75-tava stanyaṃ
76-harakrodhajvālā
77-yadetat
78-sthiro gaṅgāvartaḥ
79-nisargakṣīṇasya
80-kucau
81-gurutvaṃ vistāraṃ
82-karīndrāṇāṃ śuṇḍān
83-parājetuṃ rudraṃ
84-śrutīnāṃ mūrdhāno
85-namovākaṃ brūmo
86-mṛṣā kṛtvā
87-himānīhantavyaṃ
88-padaṃ te
89-nakhairnākastrī
90-dadāne dīnebhyaḥ
91-padanyāsakrīḍāp
92-gatāste mañcatvaṃ
93-arālā keśeṣu
94-kalaṅkaḥ kastūrī
95-purārāterantaḥp
96-kalatraṃ vaidhātraṃ
97-girāmāhurdevīṃ
98-kadā kāle
99-sarasvatyā lakṣmyā
100-pradīpajvālābhi
101-anubandhaḥ
102-samudbhūtasthūl
103-nidhe nityasmere

Sri Adi Sankaracharya

Saundarya Lahari – Verse 33 – Saundarya-33-smaraṃ yoniṃ – In Sanskrit with English Transliteration, Translation and Meaning – Saundarya-33