Saundarya Lahari – Verse 89   «   »

Saundarya Lahari – Verse 89   «   »

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-
स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।
फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां
दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९॥
nakhairnākastrīṇāṃ karakamalasaṃkocaśaśibhi-
starūṇāṃ divyānāṃ hasata iva te caṇḍi caraṇau .
phalāni svaḥsthebhyaḥ kisalayakarāgreṇa dadatāṃ
daridrebhyo bhadrāṃ śriyamaniśamahnāya dadatau .. 89..
O Candị! Thy feet, of the moon-like nails, which make the lotus-bud-like palms of adoring heavenly damsels close, do shower abundant wealth quickly on humble and poor devotees, and thus mock at the wish-yielding Kalpaka trees of heaven whose arms of tender branches bestow desired gifts only to Devas who live in heavenly affluence. 89.

Introduction to Saundarya Lahari
1-ānandalaharī
2-tanīyāṃsaṃ pāṃsuṃ
3-avidyānāmanta-s
4-tvadanyaḥ
5-haristvāmārādhy
6-dhanuḥ pauṣpaṃ
7-kvaṇatkāñcīdāmā
8-sudhāsindhormad
9-mahīṃ mūlādhāre
10-sudhādhārāsārai
11-caturbhiḥ
12-tvadīyaṃ saundaryaṃ
13-naraṃ varṣīyāṃsaṃ
14-kṣitau ṣaṭpañcāśad
15-śarajjyotsnāśud
16-kavīndrāṇāṃ
17-savitrībhirvācā
18-tanucchāyābhist
19-mukhaṃ binduṃ
20-kirantīmaṅgebhy
21-taṭillekhātanvī
22-bhavāni tvaṃ
23-tvayā hṛtvā
24-jagatsūte dhātā
25-trayāṇāṃ devānāṃ
26-viriñciḥ pañcatvaṃ
27-japo jalpaḥ
28-sudhāmapyāsvādy
29-kirīṭaṃ vairiñcaṃ
30-svadehodbhūtābh
31-catuṣṣaṣṭyā
32-śivaḥ śaktiḥ
33-smaraṃ yoniṃ
34-śarīraṃ tvaṃ
35-manastvaṃ vyoma
36-tavājñācakrasth
37-viśuddhau te
38-samunmīlat saṃvit
39-tava svādhiṣṭhāne
40-taṭittvantaṃ śaktyā
41-tavādhāre mūle
42-saundaryalaharī
43-dhunotu dhvāntaṃ
44-tanotu kṣemaṃ
45-arālaiḥ
46-lalāṭaṃ
47-bhruvau bhugne
48-ahaḥ sūte
49-viśālā kalyāṇī
50-kavīnāṃ
51-śive śṛṅgārārdrā
52-gate karṇābhyarṇaṃ
53-vibhaktatraivar
54-pavitrīkartuṃ naḥ
55-nimeṣonmeṣābhyā
56-tavāparṇe
57-dṛśā drāghīyasyā
58-arālaṃ te
59-sphuradgaṇḍābho
60-sarasvatyāḥ
61-asau
62-prakṛtyā
63-smitajyotsnājāl
64-aviśrāntaṃ
65-raṇe jitvā
66-vipañcyā gāyantī
67-karāgreṇa spṛṣṭaṃ
68-bhujāśleṣān nityaṃ
69-gale rekhāstisro
70-mṛṇālīmṛdvīnāṃ tava
71-nakhānāmuddyota
72-samaṃ devi
73-amū te
74-vahatyamba
75-tava stanyaṃ
76-harakrodhajvālā
77-yadetat
78-sthiro gaṅgāvartaḥ
79-nisargakṣīṇasya
80-kucau
81-gurutvaṃ vistāraṃ
82-karīndrāṇāṃ śuṇḍān
83-parājetuṃ rudraṃ
84-śrutīnāṃ mūrdhāno
85-namovākaṃ brūmo
86-mṛṣā kṛtvā
87-himānīhantavyaṃ
88-padaṃ te
89-nakhairnākastrī
90-dadāne dīnebhyaḥ
91-padanyāsakrīḍāp
92-gatāste mañcatvaṃ
93-arālā keśeṣu
94-kalaṅkaḥ kastūrī
95-purārāterantaḥp
96-kalatraṃ vaidhātraṃ
97-girāmāhurdevīṃ
98-kadā kāle
99-sarasvatyā lakṣmyā
100-pradīpajvālābhi
101-anubandhaḥ
102-samudbhūtasthūl
103-nidhe nityasmere

Sri Adi Sankaracharya

Saundarya Lahari – Verse 89 – Saundarya-89-nakhairnākastrī – In Sanskrit with English Transliteration, Translation and Meaning – Saundarya-89