Taittiriya Upanishad – Siksha Valli – 1-11-1   «   »

Taittiriya Upanishad – Siksha Valli – 1-11-1   «   »

शिष्यानुशासनम्
वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥

śiṣyānuśāsanam
vedamanūcyācāryontevāsinamanuśāsti .
satyaṃ vada . dharmaṃ cara . svādhyāyānmā pramadaḥ .
ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ .
satyānna pramaditavyam . dharmānna pramaditavyam .
kuśalānna pramaditavyam . bhūtyai na pramaditavyam .
svādhyāyapravacanābhyāṃ na pramaditavyam .. 1..

Having taught the Vedas, the Guru enjoins the pupils: ‘Speak the truth, do your duty, never swerve from the study of the Vedas, do not cut off the line of descendants in your family, after giving the Guru the fee he desires. Never err from truth, never fall from duty, never overlook your own welfare, never neglect your prosperity, never neglect the study and the propagation of the Vedas.

Taittiriya Upanishad – 1-11-1 – Taittiriya-1-11-1-śiṣyānuśās – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-11-1