Taittiriya Upanishad – Brahmananda Valli – 2-1   «   »

Taittiriya Upanishad – Brahmananda Valli – 2-1   «   »

तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः ।
वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।
पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः ।
स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः ।
अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः ।
अयमात्मा । इदं पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति प्रथमोऽनुवाकः ॥

tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ . ākāśādvāyuḥ .
vāyoragniḥ . agnerāpaḥ . adbhyaḥ pṛthivī .
pṛthivyā oṣadhayaḥ . oṣadhībhyonnam . annātpuruṣaḥ .
sa vā eṣa puruṣo’nnarasamayaḥ . tasyedameva śiraḥ .
ayaṃ dakṣiṇaḥ pakṣaḥ . ayamuttaraḥ pakṣaḥ .
ayamātmā . idaṃ pucchaṃ pratiṣṭhā .
tadapyeṣa śloko bhavati .. 1.. iti prathamo’nuvākaḥ ..

From That, verily,—from This Self—is ākāśa (ether) born; from ākāśa, the air; from the air, fire; from fire, water; from water, earth; from earth, plants; from plants, food: from food, man.
He, verily, is this man, formed of food-essence. This itself is his head; this is the right wing, this is the left wing, this is the self, this is the tail, the support. On that, too, there is this verse:

Taittiriya Upanishad – 2-1 – Taittiriya-2-1-tasmādvā – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-2-1