Taittiriya Upanishad – Brahmananda Valli – 2-8-1   «   »

Taittiriya Upanishad – Brahmananda Valli – 2-8-1   «   »

ब्रह्मानन्दमीमांसा
भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः ।
भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।
सैषाऽऽनन्दस्य मीमाꣳसा भवति ।
युवा स्यात्साधुयुवाऽध्यायकः ।
आशिष्ठो दृढिष्ठो बलिष्ठः ।
तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १॥

brahmānandamīmāṃsā
bhīṣā’smādvātaḥ pavate . bhīṣodeti sūryaḥ .
bhīṣā’smādagniścendraśca . mṛtyurdhāvati pañcama iti .
saiṣā”nandasya mīmāgͫsā bhavati .
yuvā syātsādhuyuvā’dhyāyakaḥ .
āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ .
tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt .
sa eko mānuṣa ānandaḥ . te ye śataṃ mānuṣā ānandāḥ .. 1..

Through fear of Him blows the wind. Through fear of Him rises the sun. Through fear of Him again Fire and Moon, and lastly the fifth, Death, proceeds to their respective duties. The following is the enquiry concerning the Bliss (Brahmananda Rasa). Suppose there be a youth, good, well-versed in the scriptures, well disciplined, resolute, and very strong. Suppose to him belongs all this earth full of wealth. This is one human bliss.

Taittiriya Upanishad – 2-8-1 – Taittiriya-2-8-1-brahmānanda – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-2-8-1