Taittiriya Upanishad – Brahmananda Valli – 2-8-3   «   »

Taittiriya Upanishad – Brahmananda Valli – 2-8-3   «   »

श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं आजानजानां देवानामानन्दाः ।
स एकः कर्मदेवानां देवानामानन्दः ।
ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं कर्मदेवानां देवानामानन्दाः ।
स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः ॥ ३॥

śrotriyasya cākāmahatasya .
te ye śataṃ ājānajānāṃ devānāmānandāḥ .
sa ekaḥ karmadevānāṃ devānāmānandaḥ .
ye karmaṇā devānapiyanti . śrotriyasya cākāmahatasya .
te ye śataṃ karmadevānāṃ devānāmānandāḥ .
sa eko devānāmānandaḥ . śrotriyasya cākāmahatasya .
te ye śataṃ devānāmānandāḥ . sa eka indrasyā”nandaḥ .. 3..

This joy of the Gods born in the deva loka multipled a hundred-fold is a unit of joy of the gods (Karma Devas) who have become so by their special Karma, and it is also the joy of a Srotriya, free from desires. A hundred times this joy of the gods (Karma Devas) who have become so by their special Karma is the simple unit of joy of the gods (office-bearers) and it is also the measure of the bliss of the Srotriya who has transcended all his desires. One hundred measures of the happiness of the gods (office-bearers) is the simple unit of joy of Indra (the king of Gods) and it is also the measure of the bliss of the Srotriya who has transcended all his desires.

Taittiriya Upanishad – 2-8-3 – Taittiriya-2-8-3-śrotriyasya – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-2-8-3