Taittiriya Upanishad – Bhrigu Valli – 3-2   «   »

Taittiriya Upanishad – Bhrigu Valli – 3-2   «   »

पञ्चकोशान्तःस्थितब्रह्मनिरूपणम्
अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि
भुतानि जायन्ते । अन्नेन जातानि जीवन्ति ।
अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
पुनरेव वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति । तꣳहोवाच ।
तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति द्वितीयोऽनुवाकः ॥

pañcakośāntaḥsthitabrahmanirūpaṇam
annaṃ brahmeti vyajānāt . annāddhyeva khalvimāni
bhutāni jāyante . annena jātāni jīvanti .
annaṃ prayantyabhisaṃviśantīti . tadvijñāya .
punareva varuṇaṃ pitaramupasasāra .
adhīhi bhagavo brahmeti . tagͫhovāca .
tapasā brahma vijijñāsasva . tapo brahmeti .
sa tapo’tapyata . sa tapastaptvā .. 1.. iti dvitīyo’nuvākaḥ ..

Bhrgu learnt that Food is Brahman because it is from food that all these beings are born; by food when born, do they live, and having departed, into food they enter. Having known that, he approached his father Varuna and said: ‘Revered Sir, teach me Brahman.’ Varuna told him: ‘By deep thinking (Tapas) seek thou to know Brahman. Tapas is Brahma. He performed Tapas and having performed Tapas…

Taittiriya Upanishad – 3-2 – Taittiriya-3-2-pañcakośān – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-3-2