Shiva Sahasranama Stotram

Shiva Sahasranama Stotram Introduction

The Shiva Sahasranama Stotram is a revered hymn dedicated to Lord Shiva, often recited as an act of devotion and meditation. The term “Sahasranama” means “a thousand names,” and in this stotram, each name encapsulates an aspect of Shiva’s divinity. These names are not merely descriptive; they are considered to have profound spiritual significance, capable of invoking Shiva’s blessings and grace.
More information on the Shiva Sahasranama Stotram can be found at the end of this page.


ध्यानम्
शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां प्रलयहुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
dhyānam
śāntaṁ padmāsanasthaṁ śaśidharamukuṭaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantam |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralayahutavahaṁ sāṅkuśaṁ vāmabhāgē
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

स्तोत्रम्
ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ १ ॥
stōtram
ōṁ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravarō varadō varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakarō bhavaḥ || 1 ||

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ २ ॥
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ |
haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ || 2 ||

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३ ॥
pravr̥ttiśca nivr̥ttiśca niyataḥ śāśvatō dhruvaḥ |
śmaśānavāsī bhagavān khacarō gōcarō:’rdanaḥ || 3 ||

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ४ ॥
abhivādyō mahākarmā tapasvī bhūtabhāvanaḥ |
unmattavēṣapracchannaḥ sarvalōkaprajāpatiḥ || 4 ||

महारूपो महाकायो वृषरूपो महायशाः ।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ५ ॥
mahārūpō mahākāyō vr̥ṣarūpō mahāyaśāḥ |
mahātmā sarvabhūtātmā viśvarūpō mahāhanuḥ || 5 ||

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ६ ॥
lōkapālō:’ntarhitātmā prasādō hayagardabhiḥ |
pavitraṁ ca mahāṁścaiva niyamō niyamāśritaḥ || 6 ||

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ७ ॥
sarvakarmā svayambhūta ādirādikarō nidhiḥ |
sahasrākṣō viśālākṣaḥ sōmō nakṣatrasādhakaḥ || 7 ||

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ८ ॥ [आद्यन्तलयकर्ता च]
candraḥ sūryaḥ śaniḥ kēturgrahō grahapatirvaraḥ |
atriratryā namaskartā mr̥gabāṇārpaṇō:’naghaḥ || 8 || [ādyantalayakartā ca]

महातपा घोरतपा अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ९ ॥
mahātapā ghōratapā adīnō dīnasādhakaḥ |
saṁvatsarakarō mantraḥ pramāṇaṁ paramaṁ tapaḥ || 9 ||

योगी योज्यो महाबीजो महारेता महाबलः ।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ १० ॥
yōgī yōjyō mahābījō mahārētā mahābalaḥ |
suvarṇarētāḥ sarvajñaḥ subījō bījavāhanaḥ || 10 ||

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥ ११ ॥
daśabāhustvanimiṣō nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṁ śrēṣṭhō balavīrō balō gaṇaḥ || 11 ||

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ १२ ॥
gaṇakartā gaṇapatirdigvāsāḥ kāma ēva ca |
mantravitparamō mantraḥ sarvabhāvakarō haraḥ || 12 ||

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।
अशनी शतघ्नी खड्गी पट्‍टिशी चायुधी महान् ॥ १३ ॥
kamaṇḍaludharō dhanvī bāṇahastaḥ kapālavān |
aśanī śataghnī khaḍgī paṭ-ṭiśī cāyudhī mahān || 13 ||

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ १४ ॥
sruvahastaḥ surūpaśca tējastējaskarō nidhiḥ |
uṣṇīṣī ca suvaktraśca udagrō vinatastathā || 14 ||

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ १५ ॥
dīrghaśca harikēśaśca sutīrthaḥ kr̥ṣṇa ēva ca |
sr̥gālarūpaḥ siddhārthō muṇḍaḥ sarvaśubhaṅkaraḥ || 15 ||

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ १६ ॥
ajaśca bahurūpaśca gandhadhārī kapardyapi |
ūrdhvarētā ūrdhvaliṅga ūrdhvaśāyī nabhaḥsthalaḥ || 16 ||

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ १७ ॥
trijaṭī cīravāsāśca rudraḥ sēnāpatirvibhuḥ |
ahaścarō naktañcarastigmamanyuḥ suvarcasaḥ || 17 ||

गजहा दैत्यहा कालो लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ १८ ॥
gajahā daityahā kālō lōkadhātā guṇākaraḥ |
siṁhaśārdūlarūpaśca ārdracarmāmbarāvr̥taḥ || 18 ||

कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ १९ ॥
kālayōgī mahānādaḥ sarvakāmaścatuṣpathaḥ |
niśācaraḥ prētacārī bhūtacārī mahēśvaraḥ || 19 ||

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ २० ॥
bahubhūtō bahudharaḥ svarbhānuramitō gatiḥ |
nr̥tyapriyō nityanartō nartakaḥ sarvalālasaḥ || 20 ||

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ २१ ॥
ghōrō mahātapāḥ pāśō nityō giriruhō nabhaḥ |
sahasrahastō vijayō vyavasāyō hyatandritaḥ || 21 ||

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । [मर्ष]
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ २२ ॥
adharṣaṇō dharṣaṇātmā yajñahā kāmanāśakaḥ | [marṣa]
dakṣayāgāpahārī ca susahō madhyamastathā || 22 ||

तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ २३ ॥
tējōpahārī balahā muditō:’rthō:’jitō:’varaḥ |
gambhīraghōṣō gambhīrō gambhīrabalavāhanaḥ || 23 ||

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ २४ ॥
nyagrōdharūpō nyagrōdhō vr̥kṣakarṇasthitirvibhuḥ |
sutīkṣṇadaśanaścaiva mahākāyō mahānanaḥ || 24 ||

विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ २५ ॥
viṣvaksēnō hariryajñaḥ samyugāpīḍavāhanaḥ |
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit || 25 ||

विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ २६ ॥
viṣṇuprasāditō yajñaḥ samudrō baḍabāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||

उग्रतेजा महातेजा जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ २७ ॥
ugratējā mahātējā janyō vijayakālavit |
jyōtiṣāmayanaṁ siddhiḥ sarvavigraha ēva ca || 27 ||

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वेणवी पणवी ताली खली कालकटङ्कटः ॥ २८ ॥
śikhī muṇḍī jaṭī jvālī mūrtijō mūrdhagō balī |
vēṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ || 28 ||

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥ २९ ॥
nakṣatravigrahamatirguṇabuddhirlayō:’gamaḥ |
prajāpatirviśvabāhurvibhāgaḥ sarvagō:’mukhaḥ || 29 ||

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ३० ॥ [मेघजो]
vimōcanaḥ susaraṇō hiraṇyakavacōdbhavaḥ |
mēḍhrajō balacārī ca mahīcārī srutastathā || 30 || [mēghajō]

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ ३१ ॥
sarvatūryaninādī ca sarvātōdyaparigrahaḥ |
vyālarūpō guhāvāsī guhō mālī taraṅgavit || 31 ||

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ३२ ॥
tridaśastrikāladhr̥kkarmasarvabandhavimōcanaḥ |
bandhanastvasurēndrāṇāṁ yudhiśatruvināśanaḥ || 32 ||

साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ ३३ ॥
sāṅkhyaprasādō durvāsāḥ sarvasādhuniṣēvitaḥ |
praskandanō vibhāgajñō atulyō yajñabhāgavit || 33 ||

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ३४ ॥ [यज्ञः]
sarvavāsaḥ sarvacārī durvāsā vāsavō:’maraḥ |
haimō hēmakarō:’yajñaḥ sarvadhārī dharōttamaḥ || 34 || [yajñaḥ]

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ३५ ॥
lōhitākṣō mahākṣaśca vijayākṣō viśāradaḥ |
saṅgrahō nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।
सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥ ३६ ॥
mukhyō:’mukhyaśca dēhaśca kāhaliḥ sarvakāmadaḥ |
sarvakālaprasādaśca subalō balarūpadhr̥t || 36 ||

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ३७ ॥
sarvakāmavaraścaiva sarvadaḥ sarvatōmukhaḥ |
ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ || 37 ||

रौद्ररूपोऽम्शुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ३८ ॥
raudrarūpō:’mśurādityō bahuraśmiḥ suvarcasī |
vasuvēgō mahāvēgō manōvēgō niśācaraḥ || 38 ||

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ ३९ ॥
sarvavāsī śriyāvāsī upadēśakarō:’karaḥ |
munirātmanirālōkaḥ sambhagnaśca sahasradaḥ || 39 ||

पक्षी च पक्षरूपश्च अतिदीप्तो विशां पतिः ।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ४० ॥
pakṣī ca pakṣarūpaśca atidīptō viśāṁ patiḥ |
unmādō madanaḥ kāmō hyaśvatthō:’rthakarō yaśaḥ || 40 ||

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ४१ ॥
vāmadēvaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ |
siddhayōgī maharṣiśca siddhārthaḥ siddhasādhakaḥ || 41 ||

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥ ४२ ॥
bhikṣuśca bhikṣurūpaśca vipaṇō mr̥duravyayaḥ |
mahāsēnō viśākhaśca ṣaṣṭibhāgō gavāṁ patiḥ || 42 ||

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ४३ ॥
vajrahastaśca viṣkambhī camūstambhana ēva ca |
vr̥ttāvr̥ttakarastālō madhurmadhukalōcanaḥ || 43 ||

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । [नित्यमाश्रितपूजितः]
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ४४ ॥
vācaspatyō vājasanō nityamāśramapūjitaḥ | [nityamāśritapūjitaḥ]
brahmacārī lōkacārī sarvacārī vicāravit || 44 ||

ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ४५ ॥
īśāna īśvaraḥ kālō niśācārī pinākabhr̥t |
nimittasthō nimittaṁ ca nandirnandikarō hariḥ || 45 ||

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ४६ ॥
nandīśvaraśca nandī ca nandanō nandivardhanaḥ |
bhagahārī nihantā ca kālō brahmā pitāmahaḥ || 46 ||

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ४७ ॥
caturmukhō mahāliṅgaścāruliṅgastathaiva ca |
liṅgādhyakṣaḥ surādhyakṣō yōgādhyakṣō yugāvahaḥ || 47 ||

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ४८ ॥
bījādhyakṣō bījakartā adhyātmānugatō balaḥ |
itihāsaḥ sakalpaśca gautamō:’tha niśākaraḥ || 48 ||

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ४९ ॥
dambhō hyadambhō vaidambhō vaśyō vaśakaraḥ kaliḥ |
lōkakartā paśupatirmahākartā hyanauṣadhaḥ || 49 ||

अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ५० ॥
akṣaraṁ paramaṁ brahma balavacchakra ēva ca |
nītirhyanītiḥ śuddhātmā śuddhō mānyō gatāgataḥ || 50 ||

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।
वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ ५१ ॥
bahuprasādaḥ susvapnō darpaṇō:’tha tvamitrajit |
vēdakārō mantrakārō vidvān samaramardanaḥ || 51 ||

महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ५२ ॥
mahāmēghanivāsī ca mahāghōrō vaśīkaraḥ |
agnijvālō mahājvālō atidhūmrō hutō haviḥ || 52 ||

वृषणः शङ्करो नित्यवर्चस्वी धूमकेतनः ।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ५३ ॥
vr̥ṣaṇaḥ śaṅkarō nityavarcasvī dhūmakētanaḥ |
nīlastathāṅgalubdhaśca śōbhanō niravagrahaḥ || 53 ||

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ५४ ॥
svastidaḥ svastibhāvaśca bhāgī bhāgakarō laghuḥ |
utsaṅgaśca mahāṅgaśca mahāgarbhaparāyaṇaḥ || 54 ||

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।
महापादो महाहस्तो महाकायो महायशाः ॥ ५५ ॥
kr̥ṣṇavarṇaḥ suvarṇaśca indriyaṁ sarvadēhinām |
mahāpādō mahāhastō mahākāyō mahāyaśāḥ || 55 ||

महामूर्धा महामात्रो महानेत्रो निशालयः ।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ५६ ॥
mahāmūrdhā mahāmātrō mahānētrō niśālayaḥ |
mahāntakō mahākarṇō mahōṣṭhaśca mahāhanuḥ || 56 ||

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ५७ ॥
mahānāsō mahākamburmahāgrīvaḥ śmaśānabhāk |
mahāvakṣā mahōraskō hyantarātmā mr̥gālayaḥ || 57 ||

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ५८ ॥
lambanō lambitōṣṭhaśca mahāmāyaḥ payōnidhiḥ |
mahādantō mahādaṁṣṭrō mahājihvō mahāmukhaḥ || 58 ||

महानखो महारोमा महाकेशो महाजटः ।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ५९ ॥
mahānakhō mahārōmā mahākēśō mahājaṭaḥ |
prasannaśca prasādaśca pratyayō girisādhanaḥ || 59 ||

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ६० ॥
snēhanō:’snēhanaścaiva ajitaśca mahāmuniḥ |
vr̥kṣākārō vr̥kṣakēturanalō vāyuvāhanaḥ || 60 ||

गण्डली मेरुधामा च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ६१ ॥
gaṇḍalī mērudhāmā ca dēvādhipatirēva ca |
atharvaśīrṣaḥ sāmāsya r̥ksahasrāmitēkṣaṇaḥ || 61 ||

यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ६२ ॥
yajuḥ pādabhujō guhyaḥ prakāśō jaṅgamastathā |
amōghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ || 62 ||

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ६३ ॥
upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ |
nābhirnandikarō bhāvaḥ puṣkarasthapatiḥ sthiraḥ || 63 ||

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ६४ ॥
dvādaśastrāsanaścādyō yajñō yajñasamāhitaḥ |
naktaṁ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||

सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ६५ ॥
sagaṇō gaṇakāraśca bhūtavāhanasārathiḥ |
bhasmaśayō bhasmagōptā bhasmabhūtastarurgaṇaḥ || 65 ||

लोकपालस्तथाऽलोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ६६ ॥
lōkapālastathā:’lōkō mahātmā sarvapūjitaḥ |
śuklastriśuklaḥ sampannaḥ śucirbhūtaniṣēvitaḥ || 66 ||

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ६७ ॥
āśramasthaḥ kriyāvasthō viśvakarmamatirvaraḥ |
viśālaśākhastāmrōṣṭhō hyambujālaḥ suniścalaḥ || 67 ||

कपिलः कपिशः शुक्ल आयुश्चैव परोः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ६८ ॥
kapilaḥ kapiśaḥ śukla āyuścaiva parōḥ |
gandharvō hyaditistārkṣyaḥ suvijñēyaḥ suśāradaḥ || 68 ||

परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ६९ ॥
paraśvadhāyudhō dēvō hyanukārī subāndhavaḥ |
tumbavīṇō mahākrōdha ūrdhvarētā jalēśayaḥ || 69 ||

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ ७० ॥
ugrō vaṁśakarō vaṁśō vaṁśanādō hyaninditaḥ |
sarvāṅgarūpō māyāvī suhr̥dō hyanilō:’nalaḥ || 70 ||

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ ७१ ॥
bandhanō bandhakartā ca subandhanavimōcanaḥ |
sa yajñāriḥ sa kāmārirmahādaṁṣṭrō mahāyudhaḥ || 71 ||

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ ७२ ॥
bahudhā ninditaḥ śarvaḥ śaṅkaraḥ śaṅkarō:’dhanaḥ |
amarēśō mahādēvō viśvadēvaḥ surārihā || 72 ||

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । [हरि]
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ ७३ ॥
ahirbudhnyō:’nilābhaśca cēkitānō havistathā | [hari]
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ ७४ ॥
dhanvantarirdhūmakētuḥ skandō vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvō dharaḥ || 74 ||

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ ७५ ॥
prabhāvaḥ sarvagō vāyuraryamā savitā raviḥ |
uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ || 75 ||

विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ ७६ ॥
vibhurvarṇavibhāvī ca sarvakāmaguṇāvahaḥ |
padmanābhō mahāgarbhaścandravaktrō:’nilō:’nalaḥ || 76 ||

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ ७७ ॥
balavāṁścōpaśāntaśca purāṇaḥ puṇyacañcurī |
kurukartā kuruvāsī kurubhūtō guṇauṣadhaḥ || 77 ||

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ ७८ ॥
sarvāśayō darbhacārī sarvēṣāṁ prāṇināṁ patiḥ |
dēvadēvaḥ sukhāsaktaḥ sadasatsarvaratnavit || 78 ||

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ ७९ ॥
kailāsagirivāsī ca himavadgirisaṁśrayaḥ |
kūlahārī kūlakartā bahuvidyō bahupradaḥ || 79 ||

वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ८० ॥
vaṇijō vardhakī vr̥kṣō vakulaścandanaśchadaḥ |
sāragrīvō mahājatruralōlaśca mahauṣadhaḥ || 80 ||

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ ८१ ॥
siddhārthakārī siddhārthaśchandōvyākaraṇōttaraḥ |
siṁhanādaḥ siṁhadaṁṣṭraḥ siṁhagaḥ siṁhavāhanaḥ || 81 ||

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ८२ ॥
prabhāvātmā jagatkālasthālō lōkahitastaruḥ |
sāraṅgō navacakrāṅgaḥ kētumālī sabhāvanaḥ || 82 ||

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ८३ ॥
bhūtālayō bhūtapatirahōrātramaninditaḥ || 83 ||

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः ॥ ८४ ॥
vāhitā sarvabhūtānāṁ nilayaśca vibhurbhavaḥ |
amōghaḥ samyatō hyaśvō bhōjanaḥ prāṇadhāraṇaḥ || 84 ||

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ८५ ॥
dhr̥timān matimān dakṣaḥ satkr̥taśca yugādhipaḥ |
gōpālirgōpatirgrāmō gōcarmavasanō hariḥ || 85 ||

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ८६ ॥
hiraṇyabāhuśca tathā guhāpālaḥ pravēśinām |
prakr̥ṣṭārirmahāharṣō jitakāmō jitēndriyaḥ || 86 ||

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ८७ ॥
gāndhāraśca suvāsaśca tapaḥsaktō ratirnaraḥ |
mahāgītō mahānr̥tyō hyapsarōgaṇasēvitaḥ || 87 ||

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ८८ ॥
mahākēturmahādhāturnaikasānucaraścalaḥ |
āvēdanīya ādēśaḥ sarvagandhasukhāvahaḥ || 88 ||

तोरणस्तारणो वातः परिधी पतिखेचरः ।
सम्योगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ८९ ॥
tōraṇastāraṇō vātaḥ paridhī patikhēcaraḥ |
samyōgō vardhanō vr̥ddhō ativr̥ddhō guṇādhikaḥ || 89 ||

नित्य आत्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ ९० ॥
nitya ātmasahāyaśca dēvāsurapatiḥ patiḥ |
yuktaśca yuktabāhuśca dēvō divisuparvaṇaḥ || 90 ||

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ ९१ ॥
āṣāḍhaśca suṣāḍhaśca dhruvō:’tha hariṇō haraḥ |
vapurāvartamānēbhyō vasuśrēṣṭhō mahāpathaḥ || 91 ||

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ ९२ ॥
śirōhārī vimarśaśca sarvalakṣaṇalakṣitaḥ |
akṣaśca rathayōgī ca sarvayōgī mahābalaḥ || 92 ||

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ ९३ ॥
samāmnāyō:’samāmnāyastīrthadēvō mahārathaḥ |
nirjīvō jīvanō mantraḥ śubhākṣō bahukarkaśaḥ || 93 ||

रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । [रत्नाङ्गो]
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ ९४ ॥
ratnaprabhūtō raktāṅgō mahārṇavanipānavit | [ratnāṅgō]
mūlaṁ viśālō hyamr̥tō vyaktāvyaktastapōnidhiḥ || 94 ||

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ ९५ ॥ [योगकरो]
ārōhaṇō:’dhirōhaśca śīladhārī mahāyaśāḥ |
sēnākalpō mahākalpō yōgō yugakarō hariḥ || 95 || [yōgakarō]

युगरूपो महारूपो महानागहनो वधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ ९६ ॥
yugarūpō mahārūpō mahānāgahanō vadhaḥ |
nyāyanirvapaṇaḥ pādaḥ paṇḍitō hyacalōpamaḥ || 96 ||

बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ ९७ ॥
bahumālō mahāmālaḥ śaśī harasulōcanaḥ |
vistārō lavaṇaḥ kūpastriyugaḥ saphalōdayaḥ || 97 ||

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ ९८ ॥
trilōcanō viṣaṇṇāṅgō maṇividdhō jaṭādharaḥ |
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ || 98 ||

निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ ९९ ॥
nivēdanaḥ sukhājātaḥ sugandhārō mahādhanuḥ |
gandhapālī ca bhagavānutthānaḥ sarvakarmaṇām || 99 ||

मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १०० ॥
manthānō bahulō vāyuḥ sakalaḥ sarvalōcanaḥ |
talastālaḥ karasthālī ūrdhvasaṁhananō mahān || 100 ||

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १०१ ॥
chatraṁ succhatrō vikhyātō lōkaḥ sarvāśrayaḥ kramaḥ |
muṇḍō virūpō vikr̥tō daṇḍī kuṇḍī vikurvaṇaḥ || 101 ||

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १०२ ॥
haryakṣaḥ kakubhō vajrī śatajihvaḥ sahasrapāt |
sahasramūrdhā dēvēndraḥ sarvadēvamayō guruḥ || 102 ||

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १०३ ॥
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalōkakr̥t |
pavitraṁ trikakunmantraḥ kaniṣṭhaḥ kr̥ṣṇapiṅgalaḥ || 103 ||

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १०४ ॥
brahmadaṇḍavinirmātā śataghnīpāśaśaktimān |
padmagarbhō mahāgarbhō brahmagarbhō jalōdbhavaḥ || 104 ||

गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १०५ ॥
gabhastirbrahmakr̥dbrahmī brahmavidbrāhmaṇō gatiḥ |
anantarūpō naikātmā tigmatējāḥ svayambhuvaḥ || 105 ||

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १०६ ॥
ūrdhvagātmā paśupatirvātaraṁhā manōjavaḥ |
candanī padmanālāgraḥ surabhyuttaraṇō naraḥ || 106 ||

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १०७ ॥
karṇikāramahāsragvī nīlamauliḥ pinākadhr̥t |
umāpatirumākāntō jāhnavīdhr̥dumādhavaḥ || 107 ||

वरो वराहो वरदो वरेण्यः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १०८ ॥
varō varāhō varadō varēṇyaḥ sumahāsvanaḥ |
mahāprasādō damanaḥ śatruhā śvētapiṅgalaḥ || 108 ||

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । [प्रीतात्मा]
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १०९ ॥
pītātmā paramātmā ca prayatātmā pradhānadhr̥t | [prītātmā]
sarvapārśvamukhastryakṣō dharmasādhāraṇō varaḥ || 109 ||

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः ॥ ११० ॥
carācarātmā sūkṣmātmā amr̥tō gōvr̥ṣēśvaraḥ |
sādhyarṣirvasurādityō vivasvānsavitāmr̥taḥ || 110 ||

व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ।
ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ १११ ॥
vyāsaḥ sargaḥ susaṅkṣēpō vistaraḥ paryayō naraḥ |
r̥tuḥ saṁvatsarō māsaḥ pakṣaḥ saṅkhyāsamāpanaḥ || 111 ||

कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ ११२ ॥
kalā kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ |
viśvakṣētraṁ prajābījaṁ liṅgamādyastu nirgamaḥ || 112 ||

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ११३ ॥
sadasadvyaktamavyaktaṁ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ triviṣṭapam || 113 ||

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ ११४ ॥
nirvāṇaṁ hlādanaścaiva brahmalōkaḥ parā gatiḥ |
dēvāsuravinirmātā dēvāsuraparāyaṇaḥ || 114 ||

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ ११५ ॥
dēvāsuragururdēvō dēvāsuranamaskr̥taḥ |
dēvāsuramahāmātrō dēvāsuragaṇāśrayaḥ || 115 ||

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ ११६ ॥ [देवादि]
dēvāsuragaṇādhyakṣō dēvāsuragaṇāgraṇīḥ |
dēvātidēvō dēvarṣirdēvāsuravarapradaḥ || 116 || [dēvādi]

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ ११७ ॥
dēvāsurēśvarō viśvō dēvāsuramahēśvaraḥ |
sarvadēvamayō:’cintyō dēvatātmā:’:’tmasambhavaḥ || 117 ||

उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ ११८ ॥
udbhittrivikramō vaidyō virajō nīrajō:’maraḥ |
īḍyō hastīśvarō vyāghrō dēvasiṁhō nararṣabhaḥ || 118 ||

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ ११९ ॥
vibudhō:’gravaraḥ sūkṣmaḥ sarvadēvastapōmayaḥ |
suyuktaḥ śōbhanō vajrī prāsānāṁ prabhavō:’vyayaḥ || 119 ||

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १२० ॥
guhaḥ kāntō nijaḥ sargaḥ pavitraṁ sarvapāvanaḥ |
śr̥ṅgī śr̥ṅgapriyō babhrū rājarājō nirāmayaḥ || 120 ||

अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १२१ ॥
abhirāmaḥ suragaṇō virāmaḥ sarvasādhanaḥ |
lalāṭākṣō viśvadēvō hariṇō brahmavarcasaḥ || 121 ||

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १२२ ॥
sthāvarāṇāṁ patiścaiva niyamēndriyavardhanaḥ |
siddhārthaḥ siddhabhūtārthō:’cintyaḥ satyavrataḥ śuciḥ || 122 ||

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । [भक्तानुग्रहकारकः]
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ १२३ ॥
vratādhipaḥ paraṁ brahma bhaktānāṁ paramā gatiḥ | [bhaktānugrahakārakaḥ]
vimuktō muktatējāśca śrīmān śrīvardhanō jagat || 123 ||

उत्तरपीठिका (फलश्रुति)
यथा प्रधानं भगवानिति भक्त्या स्तुतो मया ।
यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ १ ॥
uttarapīṭhikā (phalaśruti)
yathā pradhānaṁ bhagavāniti bhaktyā stutō mayā |
yaṁ na brahmādayō dēvā vidustattvēna narṣayaḥ || 1 ||

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।
भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ २ ॥
stōtavyamarcyaṁ vandyaṁ ca kaḥ stōṣyati jagatpatim |
bhaktyā tvēvaṁ puraskr̥tya mayā yajñapatirvibhuḥ || 2 ||

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ ३ ॥
tatō:’bhyanujñāṁ samprāpya stutō matimatāṁ varaḥ |
śivamēbhiḥ stuvan dēvaṁ nāmabhiḥ puṣṭivardhanaiḥ || 3 ||

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ।
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ ४ ॥
nityayuktaḥ śucirbhaktaḥ prāpnōtyātmānamātmanā |
ētaddhi paramaṁ brahma paraṁ brahmādhigacchati || 4 ||

ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ।
स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ ५ ॥
r̥ṣayaścaiva dēvāśca stuvantyētēna tatparam |
stūyamānō mahādēvastuṣyatē niyatātmabhiḥ || 5 ||

भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ।
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ॥ ६ ॥
bhaktānukampī bhagavānātmasaṁsthākarō vibhuḥ |
tathaiva ca manuṣyēṣu yē manuṣyāḥ pradhānataḥ || 6 ||

आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ।
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ ७ ॥
āstikāḥ śraddadhānāśca bahubhirjanmabhiḥ stavaiḥ |
bhaktyā hyananyamīśānaṁ paraṁ dēvaṁ sanātanam || 7 ||

कर्मणा मनसा वाचा भावेनामिततेजसः ।
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥ ८ ॥
karmaṇā manasā vācā bhāvēnāmitatējasaḥ |
śayānā jāgramāṇāśca vrajannupaviśaṁstathā || 8 ||

उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ।
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ ९ ॥
unmiṣannimiṣaṁścaiva cintayantaḥ punaḥ punaḥ |
śr̥ṇvantaḥ śrāvayantaśca kathayantaśca tē bhavam || 9 ||

स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १० ॥
stuvantaḥ stūyamānāśca tuṣyanti ca ramanti ca |
janmakōṭisahasrēṣu nānāsaṁsārayōniṣu || 10 ||

जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ।
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ ११ ॥
jantōrvigatapāpasya bhavē bhaktiḥ prajāyatē |
utpannā ca bhavē bhaktirananyā sarvabhāvataḥ || 11 ||

भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ।
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ १२ ॥
bhāvinaḥ kāraṇē cāsya sarvayuktasya sarvathā |
ētaddēvēṣu duṣprāpaṁ manuṣyēṣu na labhyatē || 12 ||

निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ।
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १३ ॥
nirvighnā niścalā rudrē bhaktiravyabhicāriṇī |
tasyaiva ca prasādēna bhaktirutpadyatē nr̥ṇām || 13 ||

येन यान्ति परां सिद्धिं तद्भावगतचेतसः ।
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥ १४ ॥
yēna yānti parāṁ siddhiṁ tadbhāvagatacētasaḥ |
yē sarvabhāvānugatāḥ prapadyantē mahēśvaram || 14 ||

प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ।
एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् ॥ १५ ॥
prapannavatsalō dēvaḥ saṁsārāttānsamuddharēt |
ēvamanyē vikurvanti dēvāḥ saṁsāramōcanam || 15 ||

मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ।
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६ ॥
manuṣyāṇāmr̥tē dēvaṁ nānyā śaktistapōbalam |
iti tēnēndrakalpēna bhagavān sadasatpatiḥ || 16 ||

कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ।
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥ १७ ॥
kr̥ttivāsāḥ stutaḥ kr̥ṣṇa taṇḍinā śubhabuddhinā |
stavamētaṁ bhagavatō brahmā svayamadhārayat || 17 ||

गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ ।
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १८ ॥
gīyatē ca sa buddhyēta brahmā śaṅkarasannidhau |
idaṁ puṇyaṁ pavitraṁ ca sarvadā pāpanāśanam || 18 ||

योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ।
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १९ ॥
yōgadaṁ mōkṣadaṁ caiva svargadaṁ tōṣadaṁ tathā |
ēvamētatpaṭhantē ya ēkabhaktyā tu śaṅkaram || 19 ||

या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ।
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥ २० ॥
yā gatiḥ sāṅkhyayōgānāṁ vrajantyētāṁ gatiṁ tadā |
stavamētaṁ prayatnēna sadā rudrasya sannidhau || 20 ||

अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ।
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥ २१ ॥
abdamēkaṁ carēdbhaktaḥ prāpnuyādīpsitaṁ phalam |
ētadrahasyaṁ paramaṁ brahmaṇō hr̥di saṁsthitam || 21 ||

ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ।
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ॥ २२ ॥
brahmā prōvāca śakrāya śakraḥ prōvāca mr̥tyavē |
mr̥tyuḥ prōvāca rudrēbhyō rudrēbhyastaṇḍimāgamat || 22 ||

महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ।
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ॥ २३ ॥
mahatā tapasā prāptastaṇḍinā brahmasadmani |
taṇḍiḥ prōvāca śukrāya gautamāya ca bhārgavaḥ || 23 ||

वैवस्वताय मनवे गौतमः प्राह माधव ।
नारायणाय साध्याय समाधिष्ठाय धीमते ॥ २४ ॥
vaivasvatāya manavē gautamaḥ prāha mādhava |
nārāyaṇāya sādhyāya samādhiṣṭhāya dhīmatē || 24 ||

यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ।
नाचिकेताय भगवानाह वैवस्वतो यमः ॥ २५ ॥
yamāya prāha bhagavān sādhyō nārāyaṇō:’cyutaḥ |
nācikētāya bhagavānāha vaivasvatō yamaḥ || 25 ||

मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ।
मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥ २६ ॥
mārkaṇḍēyāya vārṣṇēya nācikētō:’bhyabhāṣata |
mārkaṇḍēyānmayā prāptō niyamēna janārdana || 26 ||

तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ।
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ २७ ॥
tavāpyahamamitraghna stavaṁ dadyāṁ hyaviśrutam |
svargyamārōgyamāyuṣyaṁ dhanyaṁ vēdēna sammitam || 27 ||

नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ २८ ॥
nāsya vighnaṁ vikurvanti dānavā yakṣarākṣasāḥ |
piśācā yātudhānā vā guhyakā bhujagā api || 28 ||

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः । [भूत्वा]
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ २९ ॥
yaḥ paṭhēta śuciḥ pārtha brahmacārī jitēndriyaḥ | [bhūtvā]
abhagnayōgō varṣaṁ tu sō:’śvamēdhaphalaṁ labhēt || 29 ||

इति श्रीमहाभारते अनुशासनपर्वणि महादेवसहस्रनाम स्तोत्रं नाम सप्तदशोऽध्यायः ॥
iti śrīmahābhāratē anuśāsanaparvaṇi mahādēvasahasranāma stōtraṁ nāma saptadaśō:’dhyāyaḥ ||
Siva_600

Description

Shiva Sahasranama Stotram

The Shiva Sahasranama Stotram is a revered hymn dedicated to Lord Shiva, often recited as an act of devotion and meditation. The term “Sahasranama” means “a thousand names,” and in this stotram, each name encapsulates an aspect of Shiva’s divinity. These names are not merely descriptive; they are considered to have profound spiritual significance, capable of invoking Shiva’s blessings and grace.

This hymn describes Shiva’s role as the supreme reality, the destroyer of ignorance, the lord of cosmic cycles, and the compassionate protector of the universe. It portrays Shiva as the embodiment of paradoxes—both transcendent and immanent, terrifying and benevolent, ascetic and householder. His attributes span creation, sustenance, and destruction, making him the ultimate source of all existence.

This stotram is often chanted during significant occasions like Shivaratri or as part of daily worship. It serves as a means for devotees to align themselves with the cosmic rhythm and experience the vastness of Shiva’s energy and love.


Other Shiva Shlokams

Thumb_Siva

Aksharamalika Shiva Stotram

Also called the Shiva Akshara Mala Stotram, this is a very popular prayer addressed to Lord Shiva. Each verse starts in the order of alphabets in Sanskrit.

Thumb_Siva

Anayasena Maranam

O Lord Shiva, please grant me a peaceful death without pain (Anasayena Maranam), a life without any trouble or dependence on others for my basic needs (Vina Dhainyena Jeevanam) and a life filled with

Thumb_Siva

Ardha Narishvara Stotram

Shri Ardhanareeshwara Stotram was composed by Sri Adi Shankara bhagavatpada. Creator and Creation are One ~ Ardhanarishwara, composite of Shiva and Shakti together in one body.

Thumb_Siva

Bhoothanath Ashtakam

The Bhoothanatha Ashtakam composed by Shri Krishnadasa is a devotional hymn that glorifies Lord Shiva in his form as Bhoothanatha, the Lord of all beings, spirits, and the cosmos.

Thumb_Siva

Bilvashtakam

Composed by Sri Adi Shankaracharya, the famous Bilvashtakam extols the virtues of the Bilva leaf (also spelt Vilva, Bilwa) and Lord Shiva’s love for it. The following com

Thumb_Siva

Bilvashtakam 14 Verses

Note: For the original version of Bilvashtakam please click here. Composed by Sri Adi Shankaracharya,

Thumb_Siva

Chandrashekhara Ashtakam

Chandrashekhara Ashtakam is a divine hymn to praise God Shiva as Chandrasekhara, the lord who is adorned with moon on his head (Chandra – moon, Sekhar – crown) and to seek refuge from untimely death.

Thumb_Dakshinamurthy

Dakshinamurthy Stotram

The Dakshinamurti Stotra is a Sanskrit religious hymn to Shiva by Sri Adi Shankaracharya. It explains the metaphysics of the universe in the frame of the tradition of Advaita V

Thumb_Dakshinamurthy

Ishvaro Guru Atmeti

Salutations to Lord Dakshinamurti, who is all-pervasive like space but who appears (as though) divided as Lord, Guru, and the Self.

Thumb_Siva

Kalabhairava Ashtakam

Composed by Sri Adi Shankaracharya. The hymn illustrates the personality of Kala Bhairava of Kashi, the God of Death(kala). Those who study these 8 verses on Kala Bhairava, which are enticing and whic

Thumb_Siva

Karacharana Kritam

O Lord, kindly forgive all the wrong acts and omissions I have committed, whether I committed them knowingly or unknowingly, with my hands, feet, words, ears, eyes, or mind. Glory to you, Mahadeva, wh

Thumb_Siva

Karpura Gauram

Pure white like camphor, an incarnation of compassion, the essence of worldly existence, whose garland is the king of serpents, always dwelling inside the lotus of the heart. I bow to Shiva and Shakti together

Thumb_Siva

Kasi Viswanathashtakam

Composed by Sri Adi Sankaracharya in praise of Lord Shiva. That man who reads this octet with its meaning, which sings the praise of Shiva who is the lord of Varanasi, would get knowledge, wealth, gre

Thumb_Siva

Lingashtakam

The Lingashtakam is one of the most popular Ashtakams(a Stotram with 8 verses) dedicated to Lord Shiva which praises Him in the abstract "Lingam" form.

Thumb_Vishnu

Mantra Pushpam

The Mantra Pushpam (literally translating to "Flower of Mantras") is a collection of sacred verses from the 10th chapter of Taittiriya Aranyaka of Krishna Yajur Veda. Each verse begins with an exploration of the relationship between the flower of…

Thumb_Siva

Margabandhu Stotram

This great Stotra Rathna was written by Appayya Deekshitha(1520-1593). He was one of the great interpreter of Advaitha Sidhantha after Adi Sankara. This stotra is written in praise of the Lord Margaba

Thumb_Dakshinamurthy

Mauna Vyakhya

I salute Sri Dakshinamurti, who is not subject to time, who makes known the truth of Brahman through the implied meaning of words, who is surrounded by disciples who are themselves Rishis and committe

Thumb_Siva

Mruthyunjayaya Rudraya

Salutation to you Mrithyunjaya, Rudra, Nilakanta, Shambhu & the lord of immortals and this great lord of all beings.

Thumb_Siva

Namaste astu bhagavan

Morning prayer. From Devi Mahatmyam. The Devi Mahatmyam is a Hindu religious text describing the Goddess as the supreme power and creator of the universe. It is part of the Markandeya Purana, and esti

Thumb_Dakshinamurthy

Nidhaye Sarvavidyanam

Salutations to Sri Dakshinamurti, the reservoir of knowledge (the abode of all learning), the healer of all those who suffer from the disease of samsāra, and the teacher of the whole world.

Thumb_Dakshinamurthy

Om Namah Pranavarthaya

Om. Salutation to the one who is the meaning of praņava, who is in the form of pure knowledge, who is taintless and who is free from any change. To that Sri Dakshinamurti, (my) salutations.

Thumb_Dakshinamurthy

Om Namo Bhagavate Dakshinamurthaye

Om. Salutations to Bhagavan Dakshinamurti. (Oh Lord) Bless me with memory, the capacity to think properly, and clarity, wisdom.

Thumb_Siva

Rudra Ashtakam

The famous Rudrashtakam extols the many qualities of Shiva. This is composed by Sri Goswami Tulsidas. Rudra is considered as the fearsome manifestation of Shiva. Rudrashtakam has its origins in the Ra

Thumb_Siva

Rudram Chamakam

The Chamakam portion of the Sri Rudram is a profound and structured Vedic prayer that follows the Namakam, extending the worship of Lord Rudra (Shiva) by asking for blessings and the fulfillment of various needs. Unlike the Namakam, which focuses on…

Thumb_Siva

Rudram Chamakam Meaning

The Chamakam portion of the Sri Rudram is a profound and structured Vedic prayer that follows the Namakam, extending the worship of Lord Rudra (Shiva) by asking for blessings and the fulfillment of various needs. Unlike the Namakam, which focuses on…

Thumb_Siva

Rudram Laghunyasam

Laghunyasam is a preliminary Vedic chant traditionally recited before performing the Sri Rudram to purify and align the body, mind, and spirit with divine energy. The term "Nyasam" refers to a process of mentally assigning or dedicating various…

Thumb_Siva

Rudram Laghunyasam Meaning

Laghunyasam is a preliminary Vedic chant traditionally recited before performing the Sri Rudram to purify and align the body, mind, and spirit with divine energy. The term "Nyasam" refers to a process of mentally assigning or dedicating various…

Thumb_Siva

Rudram Namakam

The Namakam portion of the Sri Rudram, also known as the Rudra Prashna, is a profound and intricate Vedic hymn found in the Krishna Yajurveda, specifically within the Taittiriya Samhita (Book 4, Chapter 5). The term Namakam is derived from the…

Thumb_Siva

Rudram Namakam Meaning

The Chamakam portion of the Sri Rudram is a profound and structured Vedic prayer that follows the Namakam, extending the worship of Lord Rudra (Shiva) by asking for blessings and the fulfillment of various needs. Unlike the Namakam, which focuses on…

Thumb_Siva

Shambu Devam Sakalajagatam

I sing in praise of God Shambhu, the Lord of all worlds, and the three-eyed one; the consort of Gauri, the grantor of happiness, blessings and gifts, the one with the moon as his crest-jewel.

Thumb_Siva

Shambu Stuti

A stuti on lord Shiva composed by lord Rama himself. Lord Rama recites this at Rameshwaram when faced with the near impossibility of crossing the vast ocean to reach Lanka, he prayed intensly to Lord

Thumb_Siva

Shiva Aparadha Kshamapana Stotram

The Śiva Aparādha Kṣamāpaṇa Stotram, or "Hymn of Forgiveness for Offenses to Lord Śiva," is a heartfelt composition by the revered philosopher and saint Śrī Ādi Śaṅkarācārya. T

Thumb_Siva

Shiva Ashtakam

Composed by Adi Shankaracharya. This ashtakam is a descriptive salutation of the different attributes of Shiva. The great yogi who is referred to as Ardhanarishwara (the one who has included the femin

Thumb_Siva

Shiva Mahimna Stotram

The Shiva Mahimna Stotra is very popular among the devotees of Lord Shiva and is considered one of the best among all Stotras (or Stutis) offered to Lord Shiva. The legend abou

Thumb_Siva

Shiva Manasa Puja

Sri Adi Shankaracharya composed this mantra for lord Shiva. Using this stotra, we can perform mental worship of Lord Shiva.

Thumb_Siva

Shiva Panchakshara Stotram

The famous Shiva Panchakshara Stotram praises Shiva and the power of the five sacred syllables, na-ma-shi-va-ya.

Thumb_Siva

Shiva Pratah Smaranam

This is a short and beautiful 'Three Shloka Prayer' that makes the start of the day full of energy and happiness. Composed by Sri Adi Shankaracharya.

Thumb_Siva

Shiva Shadakshara Stotram

In this Hexa-Syllabic Hymn, there is a single stanza mantra for each letter of Aum-Na-Ma-Shi-Va-Ya. This mantra is found in Rudrayamala Tantra text.

Thumb_Siva

Shiva Tandava Stotram

Shiva Tandava Stotram The Shiva Tandava Stotram is a deeply powerful and rhythmic hymn that glorifies Lord Shiva's cosmic dance, known as the Tāṇḍava. It is traditiona

Thumb_Siva

Tatpurushaya Vidmahe Rudra Gayatri Mantra

Om. May we know that Lord Isvara, for which may we meditate upon Mahadeva. May that Rudra impel us (towards him).

Thumb_Siva

Tryambakam Yajamahe

We worship Lord Shiva the three-eyed one, the one who is the master of all senses and qualities and the one who is the sustainer of all growth. May he release us from the bondage of death, just as a r

Thumb_Siva

Vagarthaviva Sampruktau

Kalidasa prays to the divine parents Paarvathi & Parameshwara who are inseparable like the word and its meaning, in order to guide him in acquiring the power of words and their meanings (literature) as he embarks on the Mahakavya, Raghuvamsa.

Thumb_Siva

Vande Shambu Umapatim

I salute Shambu, Umapati, the preceptor (teacher) of devas, I salute the cause of the earth, I salute the one ornamented with the serpent, the wearer of the moon, I respect that master of all beings.

Thumb_Siva

Vedasara Shiva Stava

Composed by Sri Adi Shankaracharya in praise of Lord Shiva - the essence of vedas.


Shiva Sahasranama Stotram – Shiva – Shiva Sahasranama Stotram – Full text and lyrics with audio and meaning in Sanskrit, English, Telugu, Kannada, Tamil and more