Panchamukha Hanumath Kavacham

Panchamukha Hanumath Kavacham

Introduction to the Pancha Mukhi Hanuman Kavacham

The Pancha Mukha Hanuman Kavacham is a powerful protective hymn dedicated to Lord Hanuman in his five-faced (Panchamukhi) form. This rare and significant aspect of Hanuman is believed to have originated from the Ramayana, where he assumed this form to defeat the demon Mahiravana and rescue Lord Rama and Lakshmana from the netherworld. Each of Hanuman’s five faces—Hanuman (east), Narasimha (south), Garuda (west), Varaha (north), and Hayagriva (upward)—symbolizes a unique divine power and serves a specific protective function. This sacred text originates from the Sudarshana Samhita and is said to have been revealed by Lord Rama and Sita themselves.

More information on the Panchamukhi Hanuman Kavacham can be found at the end of this page.

Panchamukhi Hanumath Kavacham links on our site

Panchamukhi Hanumath Kavacham – Chanting
Panchamukhi Hanumath Kavacham – Translation & Meaning


ॐ श्री पञ्चवदनायाञ्जनेयाय नमः ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।
गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् ।
श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् ।
इति दिग्बन्धः ।
oṃ śrī pañcavadanāyāñjaneyāya namaḥ .
oṃ asya śrī pañcamukhahanumanmantrasya brahmā ṛṣiḥ .
gāyatrīchandaḥ . pañcamukhavirāṭ hanumāndevatā . hrīṃ bījam .
śrīṃ śaktiḥ . krauṃ kīlakam . krūṃ kavacam . kraiṃ astrāya phaṭ .
iti digbandhaḥ .

श्री गरुड उवाच ।
अथ ध्यानं प्रवक्ष्यामि श‍ृणुसर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥
śrī garuḍa uvāca .
atha dhyānaṃ pravakṣyāmi śṛṇusarvāṅgasundari .
yatkṛtaṃ devadevena dhyānaṃ hanumataḥ priyam .. 1..

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
pañcavaktraṃ mahābhīmaṃ tripañcanayanairyutam .
bāhubhirdaśabhiryuktaṃ sarvakāmārthasiddhidam .. 2..

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥
pūrvaṃ tu vānaraṃ vaktraṃ koṭisūryasamaprabham .
danṣṭrākarālavadanaṃ bhṛkuṭīkuṭilekṣaṇam .. 3..

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahādbhutam .
atyugratejovapuṣaṃ bhīṣaṇaṃ bhayanāśanam .. 4..

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
paścimaṃ gāruḍaṃ vaktraṃ vakratuṇḍaṃ mahābalam ..
sarvanāgapraśamanaṃ viṣabhūtādikṛntanam .. 5..

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
uttaraṃ saukaraṃ vaktraṃ kṛṣṇaṃ dīptaṃ nabhopamam .
pātālasiṃhavetālajvararogādikṛntanam .. 6..

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥
ūrdhvaṃ hayānanaṃ ghoraṃ dānavāntakaraṃ param .
yena vaktreṇa viprendra tārakākhyaṃ mahāsuram .. 7..

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
jaghāna śaraṇaṃ tatsyātsarvaśatruharaṃ param .
dhyātvā pañcamukhaṃ rudraṃ hanumantaṃ dayānidhim .. 8..

खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥
khaḍgaṃ triśūlaṃ khaṭvāṅgaṃ pāśamaṅkuśaparvatam .
muṣṭiṃ kaumodakīṃ vṛkṣaṃ dhārayantaṃ kamaṇḍalum .. 9..

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
bhindipālaṃ jñānamudrāṃ daśabhirmunipuṅgavam .
etānyāyudhajālāni dhārayantaṃ bhajāmyaham .. 10..

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥
pretāsanopaviṣṭaṃ taṃ sarvābharaṇabhūṣitam .
divyamālyāmbaradharaṃ divyagandhānulepanam .. 11..

सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
sarvāścaryamayaṃ devaṃ hanumadviśvatomukham .
pañcāsyamacyutamanekavicitravarṇavaktraṃ
śaśāṅkaśikharaṃ kapirājavaryama .
pītāmbarādimukuṭairūpaśobhitāṅgaṃ
piṅgākṣamādyamaniśaṃ manasā smarāmi .. 12..

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥
markaṭeśaṃ mahotsāhaṃ sarvaśatruharaṃ param .
śatru saṃhara māṃ rakṣa śrīmannāpadamuddhara .. 13..

ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥ १४॥
oṃ harimarkaṭa markaṭa mantramidaṃ
parilikhyati likhyati vāmatale .
yadi naśyati naśyati śatrukulaṃ
yadi muñcati muñcati vāmalatā .. 14..

ॐ हरिमर्कटाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय
सकलशत्रुसंहारकाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय
नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।
ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय
सकलविषहराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय
सकलसम्पत्कराय स्वाहा ।
ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय
सकलजनवशङ्कराय स्वाहा ।
ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र
ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता ।
हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनासुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ॥
oṃ harimarkaṭāya svāhā .
oṃ namo bhagavate pañcavadanāya pūrvakapimukhāya
sakalaśatrusaṃhārakāya svāhā .
oṃ namo bhagavate pañcavadanāya dakṣiṇamukhāya karālavadanāya
narasiṃhāya sakalabhūtapramathanāya svāhā .
oṃ namo bhagavate pañcavadanāya paścimamukhāya garuḍānanāya
sakalaviṣaharāya svāhā .
oṃ namo bhagavate pañcavadanāyottaramukhāyādivarāhāya
sakalasampatkarāya svāhā .
oṃ namo bhagavate pañcavadanāyordhvamukhāya hayagrīvāya
sakalajanavaśaṅkarāya svāhā .
oṃ asya śrī pañcamukhahanumanmantrasya śrīrāmacandra
ṛṣiḥ . anuṣṭupchandaḥ . pañcamukhavīrahanumān devatā .
hanumāniti bījam . vāyuputra iti śaktiḥ . añjanāsuta iti kīlakam .
śrīrāmadūtahanumatprasādasiddhyarthe jape viniyogaḥ .
iti ṛṣyādikaṃ vinyaset ..

ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।
ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
oṃ añjanāsutāya aṅguṣṭhābhyāṃ namaḥ .
oṃ rudramūrtaye tarjanībhyāṃ namaḥ .
oṃ vāyuputrāya madhyamābhyāṃ namaḥ .
oṃ agnigarbhāya anāmikābhyāṃ namaḥ .
oṃ rāmadūtāya kaniṣṭhikābhyāṃ namaḥ .
oṃ pañcamukhahanumate karatalakarapṛṣṭhābhyāṃ namaḥ .
iti karanyāsaḥ ..

ॐ अञ्जनासुताय हृदयाय नमः ।
ॐ रुद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुपुत्राय शिखायै वषट् ।
ॐ अग्निगर्भाय कवचाय हुम् ।
ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा ।
इति दिग्बन्धः ॥
oṃ añjanāsutāya hṛdayāya namaḥ .
oṃ rudramūrtaye śirase svāhā .
oṃ vāyuputrāya śikhāyai vaṣaṭ .
oṃ agnigarbhāya kavacāya hum .
oṃ rāmadūtāya netratrayāya vauṣaṭ .
oṃ pañcamukhahanumate astrāya phaṭ .
pañcamukhahanumate svāhā .
iti digbandhaḥ ..

अथ ध्यानम् ।
वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।
atha dhyānam .
vande vānaranārasiṃhakhagarāṭkroḍāśvavaktrānvitaṃ
divyālaṅkaraṇaṃ tripañcanayanaṃ dedīpyamānaṃ rucā .
hastābjairasikheṭapustakasudhākumbhāṅkuśādriṃ halaṃ
khaṭvāṅgaṃ phaṇibhūruhaṃ daśabhujaṃ sarvārivīrāpaham .

अथ मन्त्रः ।
ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय
सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय
फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय
सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय
सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित-
रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।
ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं
तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं
ळङ्क्षं स्वाहा ।
atha mantraḥ .
oṃ śrīrāmadūtāyāñjaneyāya vāyuputrāya mahābalaparākramāya
sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāya
phālgunasakhāya kolāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgalanayanāyāmitavikramāya
sūryabimbaphalasevanāya duṣṭanivāraṇāya dṛṣṭinirālaṅkṛtāya
sañjīvinīsañjīvitāṅgadalakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṃsanāya rāmeṣṭāya mahāphālgunasakhāya sītāsahita-
rāmavarapradāya ṣaṭprayogāgamapañcamukhavīrahanumanmantrajape viniyogaḥ .
oṃ harimarkaṭamarkaṭāya baṃbaṃbaṃbaṃbaṃ vauṣaṭ svāhā .
oṃ harimarkaṭamarkaṭāya phaṃphaṃphaṃphaṃphaṃ phaṭ svāhā .
oṃ harimarkaṭamarkaṭāya kheṃkheṃkheṃkheṃkheṃ māraṇāya svāhā .
oṃ harimarkaṭamarkaṭāya luṃluṃluṃluṃluṃ ākarṣitasakalasampatkarāya svāhā .
oṃ harimarkaṭamarkaṭāya dhaṃdhaṃdhaṃdhaṃdhaṃ śatrustambhanāya svāhā .
oṃ ṭaṃṭaṃṭaṃṭaṃṭaṃ kūrmamūrtaye pañcamukhavīrahanumate
parayantraparatantroccāṭanāya svāhā .
oṃ kaṃkhaṃgaṃghaṃṅaṃ caṃchaṃjaṃjhaṃñaṃ ṭaṃṭhaṃḍaṃḍhaṃṇaṃ
taṃthaṃdaṃdhaṃnaṃ paṃphaṃbaṃbhaṃmaṃ yaṃraṃlaṃvaṃ śaṃṣaṃsaṃhaṃ
l̤aṅkṣaṃ svāhā .

इति दिग्बन्धः ।
ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं
सकलशत्रुसंहरणाय स्वाहा ।
ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं
सकलविषहराय स्वाहा ।
ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये
पञ्चमुखहनुमते स्वाहा ।
ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये
सकलप्रयोजननिर्वाहकाय स्वाहा ।
ॐ अञ्जनासुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय
श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय
कामदाय पञ्चमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह-
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते
श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा ।
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
iti digbandhaḥ .
oṃ pūrvakapimukhāya pañcamukhahanumate ṭaṃṭaṃṭaṃṭaṃṭaṃ
sakalaśatrusaṃharaṇāya svāhā .
oṃ dakṣiṇamukhāya pañcamukhahanumate karālavadanāya narasiṃhāya
oṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sakalabhūtapretadamanāya svāhā .
oṃ paścimamukhāya garuḍānanāya pañcamukhahanumate maṃmaṃmaṃmaṃmaṃ
sakalaviṣaharāya svāhā .
oṃ uttaramukhāyādivarāhāya laṃlaṃlaṃlaṃlaṃ nṛsiṃhāya nīlakaṇṭhamūrtaye
pañcamukhahanumate svāhā .
oṃ urdhvamukhāya hayagrīvāya ruṃruṃruṃruṃruṃ rudramūrtaye
sakalaprayojananirvāhakāya svāhā .
oṃ añjanāsutāya vāyuputrāya mahābalāya sītāśokanivāraṇāya
śrīrāmacandrakṛpāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya
kāmadāya pañcamukhavīrahanumate svāhā .
bhūtapretapiśācabrahmarākṣasaśākinīḍākinyantarikṣagraha-
parayantraparatantroccaṭanāya svāhā .
sakalaprayojananirvāhakāya pañcamukhavīrahanumate
śrīrāmacandravaraprasādāya jaṃjaṃjaṃjaṃjaṃ svāhā .
idaṃ kavacaṃ paṭhitvā tu mahākavacaṃ paṭhennaraḥ .
ekavāraṃ japetstotraṃ sarvaśatrunivāraṇam .. 15..

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
dvivāraṃ tu paṭhennityaṃ putrapautrapravardhanam .
trivāraṃ ca paṭhennityaṃ sarvasampatkaraṃ śubham .. 16..

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥
caturvāraṃ paṭhennityaṃ sarvaroganivāraṇam .
pañcavāraṃ paṭhennityaṃ sarvalokavaśaṅkaram .. 17..

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
ṣaḍvāraṃ ca paṭhennityaṃ sarvadevavaśaṅkaram .
saptavāraṃ paṭhennityaṃ sarvasaubhāgyadāyakam .. 18..

अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥
aṣṭavāraṃ paṭhennityamiṣṭakāmārthasiddhidam .
navavāraṃ paṭhennityaṃ rājabhogamavāpnuyāt .. 19..

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
daśavāraṃ paṭhennityaṃ trailokyajñānadarśanam .
rudrāvṛttiṃ paṭhennityaṃ sarvasiddhirbhaveddhruvam .. 20..

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥
nirbalo rogayuktaśca mahāvyādhyādipīḍitaḥ .
kavacasmaraṇenaiva mahābalamavāpnuyāt .. 21..

॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं
श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥
.. iti śrīsudarśanasaṃhitāyāṃ śrīrāmacandrasītāproktaṃ
śrīpañcamukhahanumatkavacaṃ sampūrṇam ..
Hanuman_600

Description

Pancha mukha Hanumath Kavacham

Introduction

The Pancha Mukha Hanuman Kavacham is a powerful protective hymn dedicated to Lord Hanuman in his five-faced (Panchamukhi) form. This rare and significant aspect of Hanuman is believed to have originated from the Ramayana, where he assumed this form to defeat the demon Mahiravana and rescue Lord Rama and Lakshmana from the netherworld. Each of Hanuman’s five faces—Hanuman (east), Narasimha (south), Garuda (west), Varaha (north), and Hayagriva (upward)—symbolizes a unique divine power and serves a specific protective function. This sacred text originates from the Sudarshana Samhita and is said to have been revealed by Lord Rama and Sita themselves.

The legend of Panchamukhi Hanuman is closely associated with the story of Mahiravana, a powerful rakshasa and master of dark magic who ruled Patala (the netherworld). According to later texts such as the Ananda Ramayana, Mahiravana was a devoted worshipper of Goddess Mahamaya and sought to sacrifice Rama and Lakshmana to gain invincible powers. Using his mystical abilities, he abducted them during the Ramayana war and took them to his subterranean kingdom. To rescue them, Hanuman ventured into Patala and discovered that Mahiravana’s life force was tied to five lamps burning in different directions. The only way to defeat him was to extinguish all five lamps simultaneously—a seemingly impossible task. To accomplish this, Hanuman assumed his Panchamukhi form, enabling him to extinguish all the lamps at once, thus vanquishing Mahiravana and successfully rescuing Rama and Lakshmana.

As a kavacham (spiritual armor), this hymn is designed to envelop the devotee in divine protection against various negative influences and obstacles. Each face possesses specific powers—the monkey face destroys enemies, Narasimha subdues spirits and ghosts, Garuda removes poisons, Varaha cures diseases, and Hayagriva fulfills all desires. The text provides detailed mantras, meditation instructions, and ritual gestures (nyasa) for invoking this powerful form of Hanuman. Reciting the Pancha Mukha Hanuman Kavacham is believed to offer divine shielding from enemies, misfortunes, and malevolent energies, with increasingly potent benefits from multiple daily recitations—from prosperity and wealth to freedom from disease, fulfillment of desires, and eventually, supernatural powers. It is particularly revered by devotees seeking mental peace, relief from obstacles, and success in spiritual pursuits, making it a cherished prayer for those cultivating unwavering faith, fearlessness, and divine grace on their spiritual journey.


Other Hanuman Shlokams

Thumb_Hanuman

Anjana Nandanam Viram

The charmer of Anjana, the brave hero, the destroyer of the grief ofJanaki, the chief of monkeys, the controller of sensory organs, I salute that terror of Lanka.

Thumb_Hanuman

Anjaneya Dvadasha Nama Stotram

Hanuman, son of Anjana, offspring of Vayu, very strong, ever immersed in Rama, friend of Arjuna, reddish-eyed like a lion, a personality of unlimited valorous deeds, the crosser of the ocean, destroye

Thumb_Hanuman

Anjaneya Mati Patalananam

Anjaneya, with his deep reddish face, with graceful posture like a golden mountain, resident at the base of the Parijata tree, I pray with respect to that pleasing son of Vayu.

Thumb_Hanuman

Anjani Garbha Sambhuta

I take refuge in Hanuman who was born from the womb of mother Anjani, and who was the most excellent minister of the king of monkeys (i.e. Sugriva), who is extremely dear to Sri Rama; I bow to you, O

Thumb_Hanuman

Atulita Bala Dhamam

Salutations to Sri Hanuman, who is an abode of unparallel power, and whose huge body is like a golden mountain, who is like a raging fire over the forest of demons, and the foremost among the Jnanis (

Thumb_Hanuman

Buddirbalam Yasodhairya

Intelligence, strength, fame, valour, fearlessness, freedom from ill-health, sharpness of wit, oratorial and conversational skills - all these will be begotten by meditation on Hanuman.

Thumb_Hanuman

Hanuman Chalisa

Hanuman Chalisa is authored by 16th-century poet Tulsidas in the Awadhi language. It has 40 verses and every verse has 4 lines.

Thumb_Hanuman

Hanuman Mangalashtakam

Mangala stotras are normally recited at the end of reciting several stotras or the end of singing several songs or at the end of an auspicious function. The devotee wishes ausp

Thumb_Hanuman

Hanuman Pancharatnam

Garland of five gems on Shri Hanuman composed by Shri Adi Shankaracarya.

Thumb_Hanuman

Manojavam

The one whose mind travels with speed comparable to the wind, and who has controlled his sense organs, the supreme among scholars, son of Vayu, chief of the monkey brigade, I bow with my head to that

Thumb_Hanuman

Panchamukha Hanumath Kavacham Meaning

The Pancha Mukha Hanuman Kavacham is a powerful protective hymn dedicated to Lord Hanuman in his five-faced (Panchamukhi) form. This rare and significant aspect of Hanuman is believed to have originated from the Ramayana, where he assumed this form…

Thumb_Hanuman

Ramam Skandham

Praying to Lords Rama, Skanda (Subrahmanya), Hanumantha, Vainateya (Garuda), and Bhima before going to bed daily, ensures a peaceful sleep without disturbing dreams.

Thumb_Hanuman

Udadhih Kramanahscaiva

Hanuman, son of Anjana, offspring of Vayu, very strong, ever immersed in Rama, friend of Arjuna, reddish-eyed like a lion, a personality of unlimited valorous deeds, the crosser of the ocean, destroye

Thumb_Hanuman

Yatra Yatra Raghunatha

Wherever there is the song in praise of Rama, there always is, with head bowed in respect and eyes brimming with tears of joy, Hanuman, the terminator of rakshasas, to him are our salutations.


Panchamukha Hanumath Kavacham – Hanuman – Pancha mukha Hanumath Kavacham – Full text and lyrics with audio in Sanskrit, English, Telugu, Kannada, Tamil and more