Gita Chapter 12 – Verse 14  «   »

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥


santuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ 12-14


Ever content, steady in meditation, self-controlled, possessed of firm conviction, with mind and intellect dedicated to Me, he, My devotee, is dear to me.


santuṣṭaḥ = satisfied; satataṃ = always; yogī = one engaged in devotion; yatātma = self-controlled; dṛḍhaniścayaḥ = with determination; mayi = upon Me; arpita = engaged; manaḥ = mind; buddhiḥ = and intelligence; yaḥ = one who; madbhaktaḥ = My devotee; saḥ = he; me = to Me; priyaḥ = dear.;

Gita12_800