Gita Chapter 12 – Verse 20  «   »

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥


ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate
śraddadhānā matparamā bhaktāste’tīva me priyāḥ 12-20

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
bhaktiyogo nāma dvādaśo’dhyāyaḥ 20


They indeed, who follow this Immortal DHARMA (Law of Life) as described above, endowed with faith, regarding Me as their Supreme Goal — such devotees are exceedingly dear to Me.


ye = those who; tu = but; dharma = of religion; amṛtaṃ = nectar; idaṃ = this; yathā = as; uktaṃ = said; paryupāsate = completely engage; śraddadhānāḥ = with faith; matparamāḥ = taking Me, the Supreme Lord, as everything; bhaktaḥ = devotees; te = they; atīva = very, very; me = to Me; priyaḥ = dear.;

Gita12_800