Gita Chapter 12 – Verse 4  «   »

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥


sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ
te prāpnuvanti māmeva sarvabhūtahite ratāḥ 12-4


Having restrained all the senses, even-minded everywhere, rejoicing ever in the welfare of all beings — verily theyalso come unto Me.


sanniyamya = controlling; indriyagrāmaṃ = all the senses; sarvatra = everywhere; samabuddhayaḥ = equally disposed; te = they; prāpnuvanti = achieve; māṃ = Me; eva = certainly; sarvabhūtahite = for the welfare of all living entities; ratāḥ = engaged.;

Gita12_800