Gita Chapter 17 – Verse 11  «   »

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ १७-११॥


aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ 17-11


That sacrifice which is offered by men without desire for fruit, and as enjoined by ordinance, with a firm faith that sacrifice is a duty, is SATTVIC or pure.


aphalākāṅkṣibhiḥ = by those devoid of desire for result; yajñaḥ = sacrifice; vidhidiṣṭaḥ = according to the direction of scripture; yaḥ = which; ijyate = is performed; yaṣṭavyaṃ = must be performed; eva = certainly; iti = thus; manaḥ = mind; samādhāya = fixing; saḥ = it; sāttvikaḥ = in the mode of goodness.;

Gita3_800