Gita Chapter 17 – Verse 23  «   »

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ १७-२३॥


oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā


OM TAT SAT — this has been declared to be the triple designation of BRAHMAN. By that were created formerly the BRAHMANAS VEDAS and YAJNAS (sacrifices) .


oṃ = indication of the Supreme; tat = that; sat = eternal; iti = thus; nirdeśaḥ = indication; brahmaṇaḥ = of the Supreme; trividhaḥ = threefold; smṛtaḥ = is considered; brāhmaṇāḥ = the brahmanas; tena = with that; vedāḥ = the Vedic literature; ca = also; yajñāḥ = sacrifice; ca = also; vihitāḥ = used; purā = formerly.;

Gita3_800