Gita Chapter 17 – Verse 17  «   »

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७-१७॥


śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ
aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate 17-17


This three-fold austerity, practised by steadfast men, with the utmost faith, desiring no fruit, they call SATTVIC.


śraddhayā = with faith; parayā = transcendental; taptaṃ = executed; tapaḥ = austerity; tat = that; trividhaṃ = of three kinds; naraiḥ = by men; aphalākāṅkṣibhiḥ = who are without desires for fruits; yuktaiḥ = engaged; sāttvikaṃ = in the mode of goodness; paricakṣate = is called.;

Gita3_800