Gita Chapter 17 – Verse 19  «   »

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १७-१९॥


mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ
parasyotsādanārthaṃ vā tattāmasamudāhṛtam 17-19


That austerity which is practised with self-torture, out of some foolish notion, for the purpose of destroying another, is declared to be TAMASIC.


mūḍha = foolish; grāheṇa = with endeavor; ātmanaḥ = of one’s own self; yat = which; pīḍayā = by torture; kriyate = is performed; tapaḥ = penance; parasya = to others; utsādanārthaṃ = for the sake of causing annihilation; = or; tat = that; tāmasaṃ = in the mode of darkness; udāhṛtaṃ = is said to be.;

Gita3_800