Gita Chapter 17 – Verse 25  «   »

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ १७-२५॥


tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ
dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ 17-25


Uttering TAT without aiming at the fruits are the acts of sacrifice and austerity and the various acts of gift performed by the seekers of liberation.


tat = that; iti = thus; anabhisandhāya = without desiring; phalaṃ = the fruitive result; yajña = of sacrifice; tapaḥ = and penance; kriyāḥ = activities; dāna = of charity; kriyāḥ = activities; ca = also; vividhāḥ = various; kriyante = are done; mokṣakāṅkṣibhiḥ = by those who actually desire liberation.;

Gita3_800