Sri Rama Apaduddharaka Stotram

आपदामपहर्तारं दातारं सर्वसम्पदां
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।
āpadāmapahartāraṃ dātāraṃ sarvasampadāṃ
lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham .

नमः कोदण्डहस्ताय सन्धीकृतशराय च
दण्डिताखिलदैत्याय रामायापन्निवारिणे ॥ १॥
namaḥ kodaṇḍahastāya sandhīkṛtaśarāya ca
daṇḍitākhiladaityāya rāmāyāpannivāriṇe .. 1..

आपन्नजनरक्षैकदीक्षायामिततेजसे ।
नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे ॥ २॥
āpannajanarakṣaikadīkṣāyāmitatejase .
namo’stu viṣṇave tubhyaṃ rāmāyāpannivāriṇe .. 2..

पदाम्भोजरजस्पर्शपवित्रमुनियोषिते ।
नमोऽस्तु सीतापतये रामायापन्निवारिणे ॥ ३॥
padāmbhojarajasparśapavitramuniyoṣite .
namo’stu sītāpataye rāmāyāpannivāriṇe .. 3..

दानवेन्द्रमहामत्तगजपञ्चास्यरूपिणे ।
नमोऽस्तु रघुनाथाय रामायापन्निवारिणे ॥ ४॥
dānavendramahāmattagajapañcāsyarūpiṇe .
namo’stu raghunāthāya rāmāyāpannivāriṇe .. 4..

महिजाकुचसंलग्नकुङ्कुमारुणवक्षसे ।
नमः कल्याणरूपाय रामायापन्निवारिणे ॥ ५॥
mahijākucasaṃlagnakuṅkumāruṇavakṣase .
namaḥ kalyāṇarūpāya rāmāyāpannivāriṇe .. 5..

पद्मसम्भवभूतेशमुनिसंस्तुतकीर्तये ।
नमो मार्ताण्डवंश्याय रामायापन्निवारिणे ॥ ६॥
padmasambhavabhūteśamunisaṃstutakīrtaye .
namo mārtāṇḍavaṃśyāya rāmāyāpannivāriṇe .. 6..

हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः ।
नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे ॥ ७॥
haratyārtiṃ ca lokānāṃ yo vā madhuniṣūdanaḥ .
namo’stu haraye tubhyaṃ rāmāyāpannivāriṇe .. 7..

तापकारणसंसारगजसिंहस्वरूपिणे ।
नमो वेदान्तवेद्याय रामायापन्निवारिणे ॥ ८॥
tāpakāraṇasaṃsāragajasiṃhasvarūpiṇe .
namo vedāntavedyāya rāmāyāpannivāriṇe .. 8..

रङ्गत्तरङ्गजलधिगर्वहृच्छरधारिणे ।
नमः प्रतापरूपाय रामायापन्निवारिणे ॥ ९॥
raṅgattaraṅgajaladhigarvahṛccharadhāriṇe .
namaḥ pratāparūpāya rāmāyāpannivāriṇe .. 9..

दारोपहितचन्द्रावतंसध्यातस्वमूर्तये ।
नमः सत्यस्वरूपाय रामायापन्निवारिणे ॥ १०॥
dāropahitacandrāvataṃsadhyātasvamūrtaye .
namaḥ satyasvarūpāya rāmāyāpannivāriṇe .. 10..

तारानायकसङ्काशवदनाय महौजसे ।
नमोऽस्तु ताटकाहन्त्रे रामायापन्निवारिणे ॥ ११॥
tārānāyakasaṅkāśavadanāya mahaujase .
namo’stu tāṭakāhantre rāmāyāpannivāriṇe .. 11..

रम्यसानुलसच्चित्रकूटाश्रमविहारिणे ।
नमस्सौमित्रिसेव्याय रामायापन्निवारिणे ॥ १२॥
ramyasānulasaccitrakūṭāśramavihāriṇe .
namassaumitrisevyāya rāmāyāpannivāriṇe .. 12..

सर्वदेवाहितासक्त दशाननविनाशिने ।
नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे ॥ १३॥
sarvadevāhitāsakta daśānanavināśine .
namo’stu duḥkhadhvaṃsāya rāmāyāpannivāriṇe .. 13..

रत्नसानुनिवासैक वन्द्यपादाम्बुजाय च ।
नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे ॥ १४॥
ratnasānunivāsaika vandyapādāmbujāya ca .
namastrailokyanāthāya rāmāyāpannivāriṇe .. 14..

संसारबन्ध मोक्षैकहेतुदामप्रकाशिने ।
नमः कलुषसंहर्त्रे रामायापन्निवारिणे ॥ १५॥
saṃsārabandha mokṣaikahetudāmaprakāśine .
namaḥ kaluṣasaṃhartre rāmāyāpannivāriṇe .. 15..

पवनाशुगसङ्क्षिप्तमारीचादिसुरारये ।
नमो मखपरित्रात्रे रामायापन्निवारिणे ॥ १६॥
pavanāśugasaṅkṣiptamārīcādisurāraye .
namo makhaparitrātre rāmāyāpannivāriṇe .. 16..

दाम्भिकेतरभक्तौघमहानन्दप्रदायिने ।
नमः कमलनेत्राय रामायापन्निवारिणे ॥ १७॥
dāmbhiketarabhaktaughamahānandapradāyine .
namaḥ kamalanetrāya rāmāyāpannivāriṇe .. 17..

लोकत्रयोद्वेगकरकुम्भकर्णशिरश्छिदे ।
नमो नीरददेहाय रामायापन्निवारिणे ॥ १८॥
lokatrayodvegakarakumbhakarṇaśiraśchide .
namo nīradadehāya rāmāyāpannivāriṇe .. 18..

काकासुरैकनयनहरल्लीलास्त्रधारिणे ।
नमो भक्तैकवेद्याय रामायापन्निवारिणे ॥ १९॥
kākāsuraikanayanaharallīlāstradhāriṇe .
namo bhaktaikavedyāya rāmāyāpannivāriṇe .. 19..

भिक्षुरूप समाक्रान्तबलिसर्वैकसम्पदे ।
नमो वामनरूपाय रामायापन्निवारिणे ॥ २०॥
bhikṣurūpa samākrāntabalisarvaikasampade .
namo vāmanarūpāya rāmāyāpannivāriṇe .. 20..

राजीवनेत्रसुस्पन्दरुचिराङ्गसुरोचिषे ।
नमः कैवल्यनिधये रामायापन्निवारिणे ॥ २१॥
rājīvanetrasuspandarucirāṅgasurociṣe .
namaḥ kaivalyanidhaye rāmāyāpannivāriṇe .. 21..

मन्दमारुतसंवीतमन्दारद्रुमवासिने ।
नमः पल्लवपादाय रामायापन्निवारिणे ॥ २२॥
mandamārutasaṃvītamandāradrumavāsine .
namaḥ pallavapādāya rāmāyāpannivāriṇe .. 22..

श्रीकण्ठचापदलनधुरीणबलबाहवे ।
नमः सीतानुषक्ताय रामायापन्निवारिणे ॥ २३॥
śrīkaṇṭhacāpadalanadhurīṇabalabāhave .
namaḥ sītānuṣaktāya rāmāyāpannivāriṇe .. 23..

राजराजसुहृद्योषार्चितमङ्गलमूर्तये ।
नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे ॥ २४॥
rājarājasuhṛdyoṣārcitamaṅgalamūrtaye .
nama ikṣvākuvaṃśyāya rāmāyāpannivāriṇe .. 24..

मञ्जुलादर्शविप्रेक्षणोत्सुकैकविलासिने ।
नमः पालितभक्त्ताय रामायापन्निवारिणे ॥ २५॥
mañjulādarśaviprekṣaṇotsukaikavilāsine .
namaḥ pālitabhakttāya rāmāyāpannivāriṇe .. 25..

भूरिभूधरकोदण्डमूर्तिध्येयस्वरूपिणे ।
नमोऽस्तु तेजोनिधये रामायापन्निवारिणे ॥ २६॥
bhūribhūdharakodaṇḍamūrtidhyeyasvarūpiṇe .
namo’stu tejonidhaye rāmāyāpannivāriṇe .. 26..

योगीन्द्रहृत्सरोजातमधुपाय महात्मने ।
नमो राजाधिराजाय रामायापन्निवारिणे ॥ २७॥
yogīndrahṛtsarojātamadhupāya mahātmane .
namo rājādhirājāya rāmāyāpannivāriṇe .. 27..

भूवराहस्वरूपाय नमो भूरिप्रदायिने ।
नमो हिरण्यगर्भाय रामायापन्निवारिणे ॥ २८॥
bhūvarāhasvarūpāya namo bhūripradāyine .
namo hiraṇyagarbhāya rāmāyāpannivāriṇe .. 28..

योषाञ्जलिविनिर्मुक्त लाजाञ्चितवपुष्मते ।
नमस्सौन्दर्यनिधये रामायापन्निवारिणे ॥ २९॥
yoṣāñjalivinirmukta lājāñcitavapuṣmate .
namassaundaryanidhaye rāmāyāpannivāriṇe .. 29..

नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे ।
नमो नृसिंहरूपाय रामायापन्निवारिणे ॥ ३०॥
nakhakoṭivinirbhinnadaityādhipativakṣase .
namo nṛsiṃharūpāya rāmāyāpannivāriṇe .. 30..

मायामानुषदेहाय वेदोद्धरणहेतवे ।
नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे ॥ ३१॥
māyāmānuṣadehāya vedoddharaṇahetave .
namo’stu matsyarūpāya rāmāyāpannivāriṇe .. 31..

मितिशून्य महादिव्यमहिम्ने मानितात्मने ।
नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे ॥ ३२॥
mitiśūnya mahādivyamahimne mānitātmane .
namo brahmasvarūpāya rāmāyāpannivāriṇe .. 32..

अहङ्कारेतरजनस्वान्तसौधविहारिणे ।
नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे ॥ ३३॥
ahaṅkāretarajanasvāntasaudhavihāriṇe .
namo’stu citsvarūpāya rāmāyāpannivāriṇe .. 33..

सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने ।
नमः पट्टाभिषिक्ताय रामायापन्निवारिणे ॥ ३४॥
sītālakṣmaṇasaṃśobhipārśvāya paramātmane .
namaḥ paṭṭābhiṣiktāya rāmāyāpannivāriṇe .. 34..

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥
āpadāmapahartāraṃ dātāraṃ sarvasampadām .
lokābhirāmaṃ śrīrāmaṃ bhūyo bhūyo namāmyaham .. 35..

फलश्रुति
इमं स्तवं भगवतः पठेद्यः प्रीतमानसः ।
phalaśruti
imaṃ stavaṃ bhagavataḥ paṭhedyaḥ prītamānasaḥ .

प्रभाते वा प्रदोषे वा रामस्य परमात्मनः ॥ १॥
स तु तीर्त्वा भवाम्भोधिमापदस्सकला अपि ।
prabhāte vā pradoṣe vā rāmasya paramātmanaḥ .. 1..
sa tu tīrtvā bhavāmbhodhimāpadassakalā api .

रामसायुज्यमाप्नोति देवदेवप्रसादतः ॥ २॥
कारागृहादिबाधासु सम्प्राप्ते बहुसङ्कटे ।
rāmasāyujyamāpnoti devadevaprasādataḥ .. 2..
kārāgṛhādibādhāsu samprāpte bahusaṅkaṭe .

अपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधि ॥ ३॥
संयोज्यानुष्टुभं मन्त्रमनुश्लोकं स्मरन् विभुम् ।
apannivārakastotraṃ paṭhedyastu yathāvidhi .. 3..
saṃyojyānuṣṭubhaṃ mantramanuślokaṃ smaran vibhum .

सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः ॥ ४॥
द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः ।
saptāhātsarvabādhābhyo mucyate nātra saṃśayaḥ .. 4..
dvātriṃśadvārajapataḥ pratyahaṃ tu dṛḍhavrataḥ .

वैशाखे भानुमालोक्य प्रत्यहं शतसङ्ख्यया ॥ ५॥
धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः ।
vaiśākhe bhānumālokya pratyahaṃ śatasaṅkhyayā .. 5..
dhanavān dhanadaprakhyassa bhavennātra saṃśayaḥ .

बहुनात्र किमुक्तेन यं यं कामयते नरः ॥ ६॥
तं तं काममवाप्नोति स्तोत्रेणानेन मानवः ।
bahunātra kimuktena yaṃ yaṃ kāmayate naraḥ .. 6..
taṃ taṃ kāmamavāpnoti stotreṇānena mānavaḥ .

यन्त्रपूजाविधानेन जपहोमादितर्पणैः ॥ ७॥
यस्तु कुर्वीत सहसा सर्वान् कामानवाप्नुयात् ।
yantrapūjāvidhānena japahomāditarpaṇaiḥ .. 7..
yastu kurvīta sahasā sarvān kāmānavāpnuyāt .
Rama

Description

Prayer to Lord Rama. Lord Shree Rama, the avatar of Lord Vishnu is born in treta yuga, re-established dharma in his lifetime by being an example for all. An accomplished warrior and a sticker for ethics, Rama is beloved to all Indians. Always depicted with a bow and arrow, He is seen as a protector of all.

Benefits of reciting this prayer:
1. Protection
2. Courage.
3. Cure Illness.
4. Good health.
5. Success.


Other Rama Shlokams

Thumb_Rama

Adau Rama Tapovanadi

Commencing with Rama's going to the sacrificial spot, killing the golden deer, the abduction of Vaidehi, death of Jatayu, conversation with Sugriva, burning of Lanka, then the annihilation of Ravana a

Thumb_Rama

Apadamapa Hataram

The remover of distresses, the grantor of all prosperity, that pleasing personality of the worlds - Sri.Rama, I salute again and again.

Thumb_Rama

Janaki Stuti

Shloka in praise of devi Sita. Devi Janaki is the destroyer of all sins, poverty and bestower of the wishes of her devotees. She is the daughter of the Earth and embodiment of knowledge, destroyer of

Thumb_Rama

Lokabhi Ramam

(i take refuge in Sri Rama) who is pleasing to the people, who is calm and composed in the battle field, whose eyes are like blue lotuses, and who is the lord of the raghu dynasty, who is an embodimen

Thumb_Rama

Mangalam Kosalendraya

O auspicious ruler of Kosala, repository of the magnificent qualities, the off-spring of the emperor (Dasaratha), the universally & dominant Lord, the erudite expert of the Vedas and Vedanta, the dark

Thumb_Rama

Mata Ramo

Rama is my mother and Rama (Ramachandra) is my father, Rama is my lord and Rama (Ramachandra) is my friend, Rama is my all in all, O the compassionate Rama (Ramachandra) is my all in all, I do not kno

Thumb_Rama

Nama Ramayanam

Nama Ramayanam is the condensed version of epic Ramayana written by sage Valmiki in Sanskrit. Nama Ramayanam consists of 108 Shlokas and similar to complete Ramayana, Nama Ramayanam has seven chapters

Thumb_Rama

Namostu Ramaya Sa

Salutation to Rama and Lakshmana, salutation to the goddess Sita, salutation to Rudra, Indra, Yama and Vaayu, salutation to the moon, sun and the hordes of maruths.

Thumb_Rama

Ramachandra Shrita Parijatha

O auspicious ruler of Kosala, repository of the magnificent qualities, the off-spring of the emperor (Dasaratha), the universally & dominant Lord, the erudite expert of the Vedas and Vedanta, the dark

Thumb_Rama

Ramadevam Raghukulapatim

I sing in praise of Lord Rama, the Lord of Raghu dynasty, Ramachandra, I salute Lord Krishna, the precious gem of the Yadu dynasty, Vaasudeva.

Thumb_Rama

Ramaya Ramabhadraya

To Rama, Ramabhadra, Ramachandra, Brahma-swarupa, Raghunatha, the Lord, the consort of Sita to him, we offer salutations.

Thumb_Rama

Ramo Rajamani

I contemplate on Sri Rama, who is the jewel among the kings, who always emerges victorious, and who is the lord of Sita devi. I salute Sri Rama who destroyed the mighty armies of the demons. There i

Thumb_Rama

Sri Rama Raksha Stotram

Ram Raksha' literally means 'Lord Sri Rama's protection'. Sri Ram Raksha Stotra is also called Rama-Kavacham, a shield of Protection by Lord Sri Ram. It is Sri Ram's armour cal

Thumb_Rama

Sri Rama Rama Rameti

In chanting his name again and again, ‘śrīrāma rāma rāma,' I discover joy in Lord Rāma who pleases my heart and whose face is a blessing. His name is equal to the one thousand names of Lord Vişnu.

Thumb_Rama

Vaidehisahitam Sudumatale

I sing in praise of that dark - grey - complexioned Rama who accompanied by Vaidehi under the divine Kalpaka tree in the golden auditorium is gracefully seated on the centrally situated gem-studded an

Thumb_Rama

Veda Vedam Ta Vedyaya

O auspicious ruler of Kosala, repository of the magnificent qualities, the off-spring of the emperor (Dasaratha), the universally & dominant Lord, the erudite expert of the Vedas and Vedanta, the dark


Sri Rama Apaduddharaka Stotram – Rama – In Sanskrit with English Transliteration, Translation and Meaning. Commentary for selected Shlokams.