Bhaja Govindam – Verse 13   «   »

Bhaja Govindam – Verse 13   «   »

द्वादश मञ्जरिकाभिर शेषः
कथितो वैया करणस्यैषः |
उपदेशो भूद्-विद्या निपुणैः
श्रीमच्छङ्कर भगवच्छरणैः ‖ 13 ‖

dvādaśa mañjarikābhira śeśhaḥ
kathito vaiyā karaṇasyaiśhaḥ |
upadeśo bhūd-vidyā nipuṇaiḥ
śrīmacChaṅkara bhagavacCharaṇaiḥ ‖ 13 ‖

The bouquet of twelve verses was imparted to a grammarian by the all-knowing Śaṅkara, adored as bhagavat-pāda

dvādaśamañjarikābhiḥ — by the bouquet consisting of 12 flowers (the 12 ślokas above); aśeṣaḥ — without remainder, totally; kathita was told; vaiyākaraṇasyaiṣaḥ — to the grammarian; upadeśa — advice; bhūd — was; vidyānipuṇaiḥ — by the great scholar; śrīmacchaṅkara — by Śaṅkarācārya; bhagavaccharaṇaiḥ known as Śaṅkara-bhagavat.


Bhaja Govindam – Verse 13 – Bhaja Govindam – 13-dvādaśa mañjarikābhira – By Adi Sankaracharya – In Sanskrit with English Transliteration, Word-by-word meaning and Translation – Bhaja-Govindam-13