Brahma Jnānavali Māla – Verse 6   «   »

Brahma Jnānavali Māla – Verse 6   «   »

प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः ।
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥ ६॥

pratyakcaitanyarūpo’haṃ śānto’haṃ prakṛteḥ paraḥ .
śāśvatānandarūpo’hamahamevāhamavyayaḥ .. 6..

6. I am the indwelling consciousness, I am calm (free from all agitation), I am beyond prakrti (Maya), I am of the nature of eternal bliss, I am the very Self, indestructible and changeless.

Brahma Jnānavali Māla – Verse 6 – BJM-6-pratyakcaitanyarūpo haṃ – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Brahma-Jnanavali-6