Brahma Jnānavali Māla – Verse 7   «   »

Brahma Jnānavali Māla – Verse 7   «   »

तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।
मायातीतः परंज्योतिरहमेवाहमव्ययः ॥ ७॥

tattvātītaḥ parātmāhaṃ madhyātītaḥ paraḥ śivaḥ .
māyātītaḥ paraṃjyotirahamevāhamavyayaḥ .. 7..

7. I am the supreme Self, beyond all the categories (such as prakrti, mahat, ahankara, etc.,), I am the supreme auspicious One, beyond all those in the middle. I am beyond maya. I am the supreme light. I am the very Self, indestructible and changeless.

Brahma Jnānavali Māla – Verse 7 – BJM-7-tattvātītaḥ – In Sanskrit with English Transliteration, Translation and Meaning – Adi Sankaracharya – Brahma-Jnanavali-7