Kaupina Panchakam – Verse 4   «   »

Kaupina Panchakam – Verse 4   «   »

देहादिभावं परिवर्तयन्तः
स्वात्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४॥

dehādibhāvaṃ parivartayantaḥ
svātmānamātmanyavalokayantaḥ .
nāntaṃ na madhyaṃ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ .. 4..

Witnessing the changes of mind and body,
Naught but the Self within him beholding,
Heedless of outer, of inner, of middle,
Blest indeed is the wearer of the loin-cloth . (4)

Kaupina Panchakam – Verse 4 – Kaupina -4-dehādibhāvaṃ – In Sanskrit with English Transliteration, Translation and Meaning – KP-4