Taittiriya Upanishad – Siksha Valli – 1-12   «   »

Taittiriya Upanishad – Siksha Valli – 1-12   «   »

उत्तरशान्तिपाठः
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
आवीन्माम् । आवीद्वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति द्वादशोऽनुवाकः ॥
॥ इति शीक्षावल्ली समाप्ता ॥

uttaraśāntipāṭhaḥ
śaṃ no mitraḥ śaṃ varuṇaḥ . śaṃ no bhavatvaryamā .
śaṃ na indro bṛhaspatiḥ . śaṃ no viṣṇururukramaḥ .
namo brahmaṇe . namaste vāyo . tvameva pratyakṣaṃ brahmāsi .
tvāmeva pratyakṣaṃ brahmāvādiṣam . ṛtamavādiṣam .
satyamavādiṣam . tanmāmāvīt . tadvaktāramāvīt .
āvīnmām . āvīdvaktāram .
oṃ śāntiḥ śāntiḥ śāntiḥ .. 1.. iti dvādaśo’nuvākaḥ ..
.. iti śīkṣāvallī samāptā ..

May the Mitra (Sun) be good to us. May Varuna be good to us. May Aryama be good to us. May Indra and Brhaspati be good to us. May the all-pervading Vishnu be good to us. Prostrations (salutations) to the Brahman. Prostrations to thee O Vayu. Thou indeed, art the visible Brahman. Thee I have declared the ‘Good’. That has protected me. That has protected the teacher.

Om Peace! Peace! Peace!


Taittiriya Upanishad – 1-12 – Taittiriya-1-12-uttaraśānt – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-12