Taittiriya Upanishad – Siksha Valli – 1-2   «   »

Taittiriya Upanishad – Siksha Valli – 1-2   «   »

शिक्षाशास्त्रार्थसङ्ग्रहः
ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १॥
इति द्वितीयोऽनुवाकः ॥

śikṣāśāstrārthasaṅgrahaḥ
oṃ śīkṣāṃ vyākhyāsyāmaḥ . varṇaḥ svaraḥ . mātrā balam .
sāma santānaḥ . ityuktaḥ śīkṣādhyāyaḥ .. 1..
iti dvitīyo’nuvākaḥ ..

Om! We shall now explain the science of phonetics: sounds, accent or pitch, quality or measure, the effort put in articulation, uniformity and continuity in pronouncing the letters. Thus has been declared the lesson on phonetics.

Taittiriya Upanishad – 1-2 – Taittiriya-1-2-śikṣāśāstr – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-2