Taittiriya Upanishad – Siksha Valli – 1-5-2   «   »

Taittiriya Upanishad – Siksha Valli – 1-5-2   «   »

भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
मह इति चन्द्रमाः । चन्द्रमसा वाव
सर्वाणि ज्योतीꣳषि महीयन्ते । भूरिति वा ऋचः ।
भुव इति सामानि ।
सुवरिति यजूꣳषि ।
मह इति ब्रह्म । ब्रह्मणा वाव सर्वेवेदा महीयन्ते ॥ २॥

bhūriti vā agniḥ . bhuva iti vāyuḥ . Suvarityādityaḥ .
maha iti candramāḥ . candramasā vāva
sarvāṇi jyotīgͫṣi mahīyante . bhūriti vā ṛcaḥ .
bhuva iti sāmāni .
suvariti yajūgͫṣi .
maha iti brahma . brahmaṇā vāva sarvevedā mahīyante .. 2..

Bhuh is fire, Bhuvah is air, Suvah is the sun, Mahah is the moon. Indeed, it is by the moon that all vitalities thrive.
Bhuh is the Rk, Bhuvah is the Saman, Suvah is the Yajus, Mahah is the Brahman (as represented by the syllable Om). It is by the Brahman indeed that the Vedas thrive.

Taittiriya Upanishad – 1-5-2 – Taittiriya-1-5-2-bhūriti vā agniḥ – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-5-2