Taittiriya Upanishad – Siksha Valli – 1-5-1   «   »

Taittiriya Upanishad – Siksha Valli – 1-5-1   «   »

व्याहृत्युपासनम्
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
तासामुहस्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
सुवरित्यसौ लोकः ।
मह इत्यादित्यः । आदित्येन वाव सर्वेलोक महीयन्ते ॥ १॥

vyāhṛtyupāsanam
bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ .
tāsāmuhasmai tāṃ caturthīm . māhācamasyaḥ pravedayate .
maha iti . tadbrahma . sa ātmā . aṅgānyanyā devatāḥ .
bhūriti vā ayaṃ lokaḥ . bhuva ityantarikṣam .
suvarityasau lokaḥ .
maha ityādityaḥ . ādityena vāva sarveloka mahīyante .. 1..

Bhuh, Bhuvah, Suvah are three short utterances of mystical significance. In addition to these, there is of course the fourth one, Mahah, made known by seer Mahacamasya. That is Brahman. This Mahah is (compared to) body; other Gods are its limbs. Bhuh is this world. Bhuvah is the sky. Suvah is the next world. Mahah is the sun. It is by the sun that all worlds are nourished.

Taittiriya Upanishad – 1-5-1 – Taittiriya-1-5-1-vyāhṛtyupā – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-5-1