Taittiriya Upanishad – Siksha Valli – 1-4-3   «   »

Taittiriya Upanishad – Siksha Valli – 1-4-3   «   »

यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
तं त्वा भग प्रविशानि स्वाहा ।
स मा भग प्रविश स्वाहा ।
तस्मिन् सहस्रशाखे । निभगाऽहं त्वयि मृजे स्वाहा ।
यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् ।
एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व ॥ ३॥
इति चतुर्थोऽनुवाकः ॥

yaśo jane’sāni svāhā . śreyān vasyaso’sāni svāhā .
taṃ tvā bhaga praviśāni svāhā .
sa mā bhaga praviśa svāhā .
tasmin sahasraśākhe . nibhagā’haṃ tvayi mṛje svāhā .
yathā”paḥ pravatā”yanti . yathā māsā aharjaram .
evaṃ māṃ brahmacāriṇaḥ . dhātarāyantu sarvataḥ svāhā .
prativeśo’si pramābhāhi pramāpadyasva .. 3..
iti caturtho’nuvākaḥ ..

May I become successful among the people. Svaha! – May I become superior among the rich. Svaha! – O Lord of prosperity, may I enter into Thee. Svaha! – Mayst Thou enter into me. In that Self of Thine with a thousand branches, O Lord, may I purify myself from all my sins. Svaha! – As water flows downwards, as months fly into years, so too, O creator, may students of Brahma-vidya come to me from everywhere. Svaha! – Thou art the refuge! Beam upon me! Come to me!!

Taittiriya Upanishad – 1-4-3 – Taittiriya-1-4-3-yaśo jane’sāni – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-4-3