Taittiriya Upanishad – Siksha Valli – 1-6-1   «   »

Taittiriya Upanishad – Siksha Valli – 1-6-1   «   »

मनोमयत्वादिगुणकब्रह्मोपासनया स्वाराज्यसिद्धिः
स य एषोऽन्तहृदय आकाशः ।
तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः ।
अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः ।
यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ॥ १॥

manomayatvādiguṇakabrahmopāsanayā svārājyasiddhiḥ
sa ya eṣo’ntahṛdaya ākāśaḥ .
tasminnayaṃ puruṣo manomayaḥ . amṛto hiraṇmayaḥ .
antareṇa tāluke . ya eṣastana ivāvalambate . sendrayoniḥ .
yatrāsau keśānto vivartate . vyapohya śīrṣakapāle .. 1..

Here in this space within the heart resides the intelligent, imperishable, effulgent Purusha or Entity. Between the palates, that which hangs nipple like (the uvula) – that is the birthplace of Indra, where the root of hair is made to part, opening the skull in the centre.

Taittiriya Upanishad – 1-6-1 – Taittiriya-1-6-1-manomayatvādi – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-6-1