Taittiriya Upanishad – Siksha Valli – 1-7   «   »

Taittiriya Upanishad – Siksha Valli – 1-7   «   »

पृथिव्याद्युपाधिकपञ्चब्रह्मोपासनम्
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
चक्षुः श्रोत्रं मनो वाक् त्वक् ।
चर्ममाꣳस स्नावास्थि मज्जा ।
एतदधिविधाय ऋषिरवोचत् ।
पाङ्क्तं वा इदꣳसर्वम् ।
पाङ्क्तेनैव पाङ्क्तग् स्पृणोतीति ॥ १॥ इति सप्तमोऽनुवाकः ॥

pṛthivyādyupādhikapañcabrahmopāsanam
pṛthivyantarikṣaṃ dyaurdiśo’vāntaradiśāḥ .
agnirvāyurādityaścandramā nakṣatrāṇi .
āpa oṣadhayo vanaspataya ākāśa ātmā . ityadhibhūtam .
athādhyātmam . prāṇo vyāno’pāna udānaḥ samānaḥ .
cakṣuḥ śrotraṃ mano vāk tvak .
carmamāgͫsa snāvāsthi majjā .
etadadhividhāya ṛṣiravocat .
pāṅktaṃ vā idagͫsarvam .
pāṅktenaiva pāṅktag spṛṇotīti .. 1.. iti saptamo’nuvākaḥ ..

The earth, the sky, the interspace (antariksham), the heaven, the main quarter, the intermediate quarters; the fire, the air, the sun, the moon and the stars; the waters, the herbs, the forest trees, the space and Atman – So far, regarding all living creatures. Then come those respecting the Soul (adhyatmam) – the Prana, the Vyana, the Apana, the Udana and the Samana; the eyes, the ears, the mind, the speech and the touch; the skin, the flesh, the muscles, the bones and the marrow. After analysis and determining these, the seer said: ‘All this is Paanktam or five-fold or pentadic. The one set of fivefold grouping sustains the other pentadic grouping.’

Taittiriya Upanishad – 1-7 – Taittiriya-1-7-pṛthivyādy – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-1-7