Taittiriya Upanishad – Brahmananda Valli – 2-3   «   »

Taittiriya Upanishad – Brahmananda Valli – 2-3   «   »

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये ।
प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते ।
सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।
प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति ।
तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः ।
आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति तृतीयोऽनुवाकः ॥

prāṇaṃ devā anu prāṇanti . manuṣyāḥ paśavaśca ye .
prāṇo hi bhūtānāmāyuḥ . tasmāt sarvāyuṣamucyate .
sarvameva ta āyuryanti . ye prāṇaṃ brahmopāsate .
prāṇo hi bhūtānāmāyuḥ . tasmāt sarvāyuṣamucyata iti .
tasyaiṣa eva śārīra ātmā . yaḥ pūrvasya .
tasmādvā etasmāt prāṇamayāt . anyo’ntara ātmā manomayaḥ .
tenaiṣa pūrṇaḥ . sa vā eṣa puruṣavidha eva .
tasya puruṣavidhatām . anvayaṃ puruṣavidhaḥ .
tasya yajureva śiraḥ . ṛgdakṣiṇaḥ pakṣaḥ . sāmottaraḥ pakṣaḥ .
ādeśa ātmā . atharvāṅgirasaḥ pucchaṃ pratiṣṭhā .
tadapyeṣa śloko bhavati .. 1.. iti tṛtīyo’nuvākaḥ ..

After Prāṇa do Devas live, as also men and beasts. Prāṇa, verily, is the life-duration of beings; thence it is called the life-duration of all. The whole life-duration do they reach, who Prāṇa as Brahman regard. Prāṇa, verily, is of beings the life-duration; thence it is called the life-duration of all. Thus (ends the verse). Thereof,—of the former,—this one, verily, is the self embodied. Than that, verily,—than this one formed of Prāṇa,—there is another self within formed of Manas (thought-stuff). By him this one is filled. He, verily, this one, is quite of man’s shape. After his human shape, this one is of man’s shape. Of him, the Yajus itself is the head, the Ṛk is the right wing, the Sāman is the left wing, the ordinance is the self, the Atharva-Aṅgirases are the tail, the support. On that as well there is this verse:

Taittiriya Upanishad – 2-3 – Taittiriya-2-3-prāṇaṃ devā – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-2-3