Taittiriya Upanishad – Brahmananda Valli – 2-4   «   »

Taittiriya Upanishad – Brahmananda Valli – 2-4   «   »

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ।
तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः ।
तेनैष पूर्णः । स वा एष पुरुषविध एव ।
तस्य पुरुषविधताम् ।
अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः ।
ऋतं दक्षिणः पक्षः ।
सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ॥ १॥ इति चतुर्थोऽनुवाकः ॥

yato vāco nivartante . aprāpya manasā saha .
ānandaṃ brahmaṇo vidvān . na bibheti kadācaneti .
tasyaiṣa eva śārīra ātmā . yaḥ pūrvasya .
tasmādvā etasmānmanomayāt . anyo’ntara ātmā vijñānamayaḥ .
tenaiṣa pūrṇaḥ . sa vā eṣa puruṣavidha eva .
tasya puruṣavidhatām .
anvayaṃ puruṣavidhaḥ . tasya śraddhaiva śiraḥ .
ṛtaṃ dakṣiṇaḥ pakṣaḥ .
satyamuttaraḥ pakṣaḥ . yoga ātmā . mahaḥ pucchaṃ pratiṣṭhā .
tadapyeṣa śloko bhavati .. 1.. iti caturtho’nuvākaḥ ..

Whence all words turn back as well as Manas, without reaching; he who knows Brahman’s bliss fears not at any time.
Thereof,—of the former,—this one, verily, is the self embodied. Than that, verily,—than this one formed of Manas,—there is another self within, formed of Vijñāna. By him this one is filled. He, verily, this one, is quite of man’s shape. After his human shape, this one is of man’s shape. Of him faith surely is the head, righteousness is the right wing, truth is the left wing, Yoga is the self, and Mahaḥ is the tail, the support. On that as well there is this verse:

Taittiriya Upanishad – 2-4 – Taittiriya-2-4-yato vāco – In Sanskrit with English Transliteration, Meaning and Commentary by Adi Shankaracharya (Sankara Bhashya) – Taittiriya-2-4