Vishnu Sahasranamam

Invocation


शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam .
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye .. 1..

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥
yasya dviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam .
vighnaṃ nighnanti satataṃ viṣvaksenaṃ tamāśraye .. 2..

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥
vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam .
parāśarātmajaṃ vande śukatātaṃ taponidhim .. 3..

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave .
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ .. 4..

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥
avikārāya śuddhāya nityāya paramātmane .
sadaikarūparūpāya viṣṇave sarvajiṣṇave .. 5..

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥
yasya smaraṇamātreṇa janmasaṃsārabandhanāt .
vimucyate namastasmai viṣṇave prabhaviṣṇave .. 6..

ॐ नमो विष्णवे प्रभविष्णवे ।
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥
oṃ namo viṣṇave prabhaviṣṇave .
śrīvaiśampāyana uvāca —
śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ .
yudhiṣṭhiraḥ śāntanavaṃ punarevābhyabhāṣata .. 7..

युधिष्ठिर उवाच —
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥
yudhiṣṭhira uvāca —
kimekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam .
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham .. 8..

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥
ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ .
kiṃ japanmucyate janturjanmasaṃsārabandhanāt .. 9..

भीष्म उवाच —
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥
bhīṣma uvāca —
jagatprabhuṃ devadevamanantaṃ puruṣottamam .
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ .. 10..

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥
tameva cārcayannityaṃ bhaktyā puruṣamavyayam .
dhyāyan stuvan namasyaṃśca yajamānastameva ca .. 11..

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ १२॥
anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram .
lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet .. 12..

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ १३॥
brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam .
lokanāthaṃ mahadbhūtaṃ sarvabhūtabhavodbhavam .. 13..

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४॥
eṣa me sarvadharmāṇāṃ dharmo’dhikatamo mataḥ .
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā .. 14..

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ १५॥
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ .
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam .. 15..

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥ १६॥
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam .
daivataṃ daivatānāṃ ca bhūtānāṃ yo’vyayaḥ pitā .. 16..

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ १७॥
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame .
yasmiṃśca pralayaṃ yānti punareva yugakṣaye .. 17..

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श‍ृणु पापभयापहम् ॥ १८॥
tasya lokapradhānasya jagannāthasya bhūpate .
viṣṇornāmasahasraṃ me śṛṇu pāpabhayāpaham .. 18..

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९॥
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ .
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye .. 19..

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २०॥
ṛṣirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ..
chando’nuṣṭup tathā devo bhagavān devakīsutaḥ .. 20..

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥ २१॥
amṛtāṃśūdbhavo bījaṃ śaktirdevakinandanaḥ .
trisāmā hṛdayaṃ tasya śāntyarthe viniyojyate .. 21..

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥ २२ ॥
viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram ..
anekarūpa daityāntaṃ namāmi puruṣottamaṃ .. 22 ..

पूर्वन्यासः ।
श्रीवेदव्यास उवाच —
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुरिति बीजम् ।
देवकीनन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥
pūrvanyāsaḥ .
śrīvedavyāsa uvāca —
oṃ asya śrīviṣṇordivyasahasranāmastotramahāmantrasya .
śrī vedavyāso bhagavān ṛṣiḥ .
anuṣṭup chandaḥ .
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā .
amṛtāṃśūdbhavo bhānuriti bījam .
devakīnandanaḥ sraṣṭeti śaktiḥ .
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ .
śaṅkhabhṛnnandakī cakrīti kīlakam .
śārṅgadhanvā gadādhara ityastram .
rathāṅgapāṇirakṣobhya iti netram .
trisāmā sāmagaḥ sāmeti kavacam .
ānandaṃ parabrahmeti yoniḥ .
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ ..

श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णुप्रीत्यर्थे सहस्रनामस्तोत्रपाठे विनियोगः ॥
śrīviśvarūpa iti dhyānam .
śrīmahāviṣṇuprītyarthe sahasranāmastotrapāṭhe viniyogaḥ ..

अथ न्यासः ।
ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः ।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः ।
करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥
इति ऋषयादिन्यासः ॥
atha nyāsaḥ .
oṃ śirasi vedavyāsaṛṣaye namaḥ .
mukhe anuṣṭupchandase namaḥ .
hṛdi śrīkṛṣṇaparamātmadevatāyai namaḥ .
guhye amṛtāṃśūdbhavo bhānuriti bījāya namaḥ .
pādayordevakīnandanaḥ sraṣṭeti śaktaye namaḥ .
sarvāṅge śaṅkhabhṛnnandakī cakrīti kīlakāya namaḥ .
karasampūṭe mama śrīkṛṣṇaprītyarthe jape viniyogāya namaḥ ..
iti ṛṣayādinyāsaḥ ..
101102

अथ करन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।
atha karanyāsaḥ .
oṃ viśvaṃ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ .
amṛtāṃśūdbhavo bhānuriti tarjanībhyāṃ namaḥ .
brahmaṇyo brahmakṛdbrahmeti madhyamābhyāṃ namaḥ .
suvarṇabindurakṣobhya ityanāmikābhyāṃ namaḥ .
nimiṣo’nimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ .
rathāṅgapāṇirakṣobhya iti karatalakarapṛṣṭhābhyāṃ namaḥ .
iti karanyāsaḥ .

अथ षडङ्गन्यासः ।
ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः ।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् ।
इति षडङ्गन्यासः ॥
atha ṣaḍaṅganyāsaḥ .
oṃ viśvaṃ viṣṇurvaṣaṭkāra iti hṛdayāya namaḥ .
amṛtāṃśūdbhavo bhānuriti śirase svāhā .
brahmaṇyo brahmakṛdbrahmeti śikhāyai vaṣaṭ .
suvarṇabindurakṣobhya iti kavacāya hum .
nimiṣo’nimiṣaḥ sragvīti netratrayāya vauṣaṭ .
rathāṅgapāṇirakṣobhya ityastrāya phaṭ .
iti ṣaḍaṅganyāsaḥ ..

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः ।
śrīkṛṣṇaprītyarthe viṣṇordivyasahasranāmajapamahaṃ
kariṣye iti saṅkalpaḥ .

Dhyānam


अथ ध्यानम् ।
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः ।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ १॥
atha dhyānam .
kṣīrodanvatpradeśe śucimaṇivilasatsaikatermauktikānāṃ
mālākḷptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ .
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ .. 1..

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥ २॥
bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśāḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ .
antaḥsthaṃ yasya viśvaṃ suranarakhagagobhogigandharvadaityaiḥ
citraṃ raṃramyate taṃ tribhuvana vapuṣaṃ viṣṇumīśaṃ namāmi .. 2..

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥
oṃ śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam .
lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyaṃ
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham .. 3..

मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥
meghaśyāmaṃ pītakauśeyavāsaṃ
śrīvatsāṅkaṃ kaustubhodbhāsitāṅgam .
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vande sarvalokaikanātham .. 4..

नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥
namaḥ samastabhūtānāmādibhūtāya bhūbhṛte .
anekarūparūpāya viṣṇave prabhaviṣṇave .. 5..

सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥
saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhekṣaṇam .
sahāravakṣaḥsthalakaustubhaśriyaṃ
namāmi viṣṇuṃ śirasā caturbhujam .. 6..

छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् ।
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥
chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṃkṛtam .
candrānanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasaṃ
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye .. 7..

Sahasranamam


स्तोत्रम् ।
हरिः ॐ ।
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥
stotram .
hariḥ oṃ .
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ .
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ .. 1..

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ .
avyayaḥ puruṣaḥ sākṣī kṣetrajño’kṣara eva ca .. 2..

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३॥
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ .
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ .. 3..

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ .
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ .. 4..

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥
svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ .
anādinidhano dhātā vidhātā dhāturuttamaḥ .. 5..

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥
aprameyo hṛṣīkeśaḥ padmanābho’maraprabhuḥ .
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ .. 6..

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ ७॥
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ .
prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param .. 7..

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ .
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ .. 8..

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९॥
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ .
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān .. 9..

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ .
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ .. 10..

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ .
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ .. 11..

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥
vasurvasumanāḥ satyaḥ samātmā’sammitaḥ samaḥ .
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ .. 12..

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ .
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ .. 13..

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥
sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ .
vedo vedavidavyaṅgo vedāṅgo vedavit kaviḥ .. 14..

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ .
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ .. 15..

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥
bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ .
anagho vijayo jetā viśvayoniḥ punarvasuḥ .. 16..

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥
upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ .
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ .. 17..

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ .
atīndriyo mahāmāyo mahotsāho mahābalaḥ .. 18..

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ .
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk .. 19..

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥
maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ .
aniruddhaḥ surānando govindo govidāṃ patiḥ .. 20..

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥
marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ .
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ .. 21..

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥
amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ .
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā .. 22..

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥
gururgurutamo dhāma satyaḥ satyaparākramaḥ .
nimiṣo’nimiṣaḥ sragvī vācaspatirudāradhīḥ .. 23..

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥
agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ .
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt .. 24..

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥
āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ .
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ .. 25..

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ .
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ .. 26..

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥
asaṅkhyeyo’prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ .
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhisādhanaḥ .. 27..

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥
vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ .
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ .. 28..

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥
subhujo durdharo vāgmī mahendro vasudo vasuḥ .
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ .. 29..

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ .
ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ .. 30..

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ .
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ .. 31..

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano’nalaḥ .
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ .. 32..

युगादिकृद्युगावर्तो नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥
yugādikṛdyugāvarto naikamāyo mahāśanaḥ .
adṛśyo vyaktarūpaśca sahasrajidanantajit .. 33..

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥
iṣṭo’viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ .
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ .. 34..

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ .
apāṃnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ .. 35..

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ .
vāsudevo bṛhadbhānurādidevaḥ purandaraḥ .. 36..

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ .
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ .. 37..

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥
padmanābho’ravindākṣaḥ padmagarbhaḥ śarīrabhṛt .
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ .. 38..

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥
atulaḥ śarabho bhīmaḥ samayajño havirhariḥ .
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ .. 39..

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।
महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ .
mahīdharo mahābhāgo vegavānamitāśanaḥ .. 40..

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ .
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ .. 41..

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ .
pararddhiḥ paramaspaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ .. 42..

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥
rāmo virāmo virajo mārgo neyo nayo’nayaḥ .
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ .. 43..

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४॥
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ .
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ .. 44..

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ .
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ .. 45..

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥
vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījamavyayam .
artho’nartho mahākośo mahābhogo mahādhanaḥ .. 46..

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥
anirviṇṇaḥ sthaviṣṭho’bhūrdharmayūpo mahāmakhaḥ .
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ .. 47..

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥
yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ .
sarvadarśī vimuktātmā sarvajño jñānamuttamam .. 48..

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt .
manoharo jitakrodho vīrabāhurvidāraṇaḥ .. 49..

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt .
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ .. 50..

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram .
avijñātā sahasrāṃśurvidhātā kṛtalakṣaṇaḥ .. 51..

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ .
ādidevo mahādevo deveśo devabhṛdguruḥ .. 52..

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ .
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ .. 53..

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥
somapo’mṛtapaḥ somaḥ purujitpurusattamaḥ .
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāmpatiḥ .. 54..

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥
jīvo vinayitā sākṣī mukundo’mitavikramaḥ .
ambhonidhiranantātmā mahodadhiśayo’ntakaḥ .. 55..

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ .
ānando nandano nandaḥ satyadharmā trivikramaḥ .. 56..

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाश‍ृङ्गः कृतान्तकृत् ॥ ५७॥
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ .
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt .. 57..

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī .
guhyo gabhīro gahano guptaścakragadādharaḥ .. 58..

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥
vedhāḥ svāṅgo’jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo’cyutaḥ .
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ .. 59..

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥
bhagavān bhagahā”nandī vanamālī halāyudhaḥ .
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ .. 60..

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ .
divaspṛk sarvadṛgvyāso vācaspatirayonijaḥ .. 61..

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak .
saṃnyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam .. 62..

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ .
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ .. 63..

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ .
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ .. 64..

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ .
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmām̐llokatrayāśrayaḥ .. 65..

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ .
vijitātmā’vidheyātmā satkīrtiśchinnasaṃśayaḥ .. 66..

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ .
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ .. 67..

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ .
aniruddho’pratirathaḥ pradyumno’mitavikramaḥ .. 68..

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ .
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ .. 69..

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ .
anirdeśyavapurviṣṇurvīro’nanto dhanañjayaḥ .. 70..

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥
brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ .
brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ .. 71..

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥
mahākramo mahākarmā mahātejā mahoragaḥ .
mahākraturmahāyajvā mahāyajño mahāhaviḥ .. 72..

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ .
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ .. 73..

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥
manojavastīrthakaro vasuretā vasupradaḥ .
vasuprado vāsudevo vasurvasumanā haviḥ .. 74..

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ .
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ .. 75..

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥
bhūtāvāso vāsudevaḥ sarvāsunilayo’nalaḥ .
darpahā darpado dṛpto durdharo’thāparājitaḥ .. 76..

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān .
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ .. 77..

एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥
eko naikaḥ savaḥ kaḥ kiṃ yat tatpadamanuttamam .
lokabandhurlokanātho mādhavo bhaktavatsalaḥ .. 78..

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī .
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ .. 79..

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥
amānī mānado mānyo lokasvāmī trilokadhṛk .
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ .. 80..

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥
tejovṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ .
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ .. 81..

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२॥
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ .
caturātmā caturbhāvaścaturvedavidekapāt .. 82..

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥
samāvarto’nivṛttātmā durjayo duratikramaḥ .
durlabho durgamo durgo durāvāso durārihā .. 83..

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ .
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ .. 84..

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ .
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī .. 85..

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥
suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ .
mahāhrado mahāgarto mahābhūto mahānidhiḥ .. 86..

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano’nilaḥ .
amṛtāśo’mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ .. 87..

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ .
nyagrodho’dumbaro’śvatthaścāṇūrāndhraniṣūdanaḥ .. 88..

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ .
amūrtiranagho’cintyo bhayakṛdbhayanāśanaḥ .. 89..

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān .
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ .. 90..

भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥
bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ .
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ .. 91..

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ .
aparājitaḥ sarvasaho niyantā’niyamo’yamaḥ .. 92..

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३॥
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ .
abhiprāyaḥ priyārho’rhaḥ priyakṛt prītivardhanaḥ .. 93..

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥
vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ .
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ .. 94..

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥
ananto hutabhugbhoktā sukhado naikajo’grajaḥ .
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutaḥ .. 95..

सनात्सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ .
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ .. 96..

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ .
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ .. 97..

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃvaraḥ .
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ .. 98..

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ .
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ .. 99..

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥
anantarūpo’nantaśrīrjitamanyurbhayāpahaḥ .
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ .. 100..

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ .
janano janajanmādirbhīmo bhīmaparākramaḥ .. 101..

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥
ādhāranilayo’dhātā puṣpahāsaḥ prajāgaraḥ .
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ .. 102..

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥
pramāṇaṃ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ .
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ .. 103..

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥
bhūrbhuvaḥsvastarustāraḥ savitā prapitāmahaḥ .
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ .. 104..

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥
yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ .
yajñāntakṛd yajñaguhyamannamannāda eva ca .. 105..

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥
ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ .
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ .. 106..

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥
सर्वप्रहरणायुध ॐ नम इति ।
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ .
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ .. 107..
sarvapraharaṇāyudha oṃ nama iti .

वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī .
śrīmān nārāyaṇo viṣṇurvāsudevo’bhirakṣatu .. 108..
śrī vāsudevo’bhirakṣatu oṃ nama iti .

Phalashruti


उत्तरन्यासः ।
भीष्म उवाच —
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥
uttaranyāsaḥ .
bhīṣma uvāca —
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ .
nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam .. 1..

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥
ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet .
nāśubhaṃ prāpnuyātkiñcitso’mutreha ca mānavaḥ .. 2..

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥
vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet .
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt .. 3..

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥
dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt .
kāmānavāpnuyātkāmī prajārthī prāpnuyātprajām .. 4..

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥
bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ .
sahasraṃ vāsudevasya nāmnāmetatprakīrtayet .. 5..

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥
yaśaḥ prāpnoti vipulaṃ jñātiprādhānyameva ca .
acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam .. 6..

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥
na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati .
bhavatyarogo dyutimānbalarūpaguṇānvitaḥ .. 7..

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥
rogārto mucyate rogādbaddho mucyeta bandhanāt .
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ .. 8..

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥
durgāṇyatitaratyāśu puruṣaḥ puruṣottamam .
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ .. 9..

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥
vāsudevāśrayo martyo vāsudevaparāyaṇaḥ .
sarvapāpaviśuddhātmā yāti brahma sanātanam .. 10..

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥
na vāsudevabhaktānāmaśubhaṃ vidyate kvacit .
janmamṛtyujarāvyādhibhayaṃ naivopajāyate .. 11..

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ .
yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ .. 12..

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥
na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ .
bhavanti kṛta puṇyānāṃ bhaktānāṃ puruṣottame .. 13..

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥
dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūrmahodadhiḥ .
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ .. 14..

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥
sasurāsuragandharvaṃ sayakṣoragarākṣasam .
jagadvaśe vartatedaṃ kṛṣṇasya sacarācaram .. 15..

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ .
vāsudevātmakānyāhuḥ kṣetraṃ kṣetrajña eva ca .. 16..

सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥
sarvāgamānāmācāraḥ prathamaṃ parikalpyate .
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ .. 17..

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥
ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ .
jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam .. 18..

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥
yogo jñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādi karma ca .
vedāḥ śāstrāṇi vijñānametatsarvaṃ janārdanāt .. 19..

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥
eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ .
trīṃllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ .. 20..

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥
imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam .
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca .. 21..

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥
viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam .
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam .. 22..

न ते यान्ति पराभवम् ॐ नम इति ।
अर्जुन उवाच —
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥
na te yānti parābhavam oṃ nama iti .
arjuna uvāca —
padmapatraviśālākṣa padmanābha surottama .
bhaktānāmanuraktānāṃ trātā bhava janārdana .. 23..

श्रीभगवानुवाच —
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥
śrībhagavānuvāca —
yo māṃ nāmasahasreṇa stotumicchati pāṇḍava .
soha’mekena ślokena stuta eva na saṃśayaḥ .. 24..

स्तुत एव न संशय ॐ नम इति ।
व्यास उवाच —
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥
stuta eva na saṃśaya oṃ nama iti .
vyāsa uvāca —
vāsanādvāsudevasya vāsitaṃ bhuvanatrayam .
sarvabhūtanivāso’si vāsudeva namo’stu te .. 25..

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच —
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥
śrī vāsudeva namo’stuta oṃ nama iti .
pārvatyuvāca —
kenopāyena laghunā viṣṇornāmasahasrakam .
paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho .. 26..

ईश्वर उवाच —
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥
īśvara uvāca —
śrīrāma rāma rāmeti rame rāme manorame .
sahasranāma tattulyaṃ rāma nāma varānane .. 27..

श्रीरामनाम वरानन ॐ नम इति ।
ब्रह्मोवाच —
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥
सहस्रकोटियुगधारिणे ॐ नम इति ।
śrīrāmanāma varānana oṃ nama iti .
brahmovāca —
namo’stvanantāya sahasramūrtaye
sahasrapādākṣiśirorubāhave .
sahasranāmne puruṣāya śāśvate
sahasrakoṭiyugadhāriṇe namaḥ .. 28..
sahasrakoṭiyugadhāriṇe oṃ nama iti .

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके
पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥
oṃ tatsaditi śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāmānuśāsanike
parvaṇi bhīṣmayudhiṣṭhirasaṃvāde śrīviṣṇordivyasahasranāmastotram ..

सञ्जय उवाच —
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥
sañjaya uvāca —
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ .
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama .. 29..

श्रीभगवानुवाच —
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥
śrībhagavānuvāca —
ananyāścintayanto māṃ ye janāḥ paryupāsate .
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham .. 30..

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām .
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge .. 31..

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥
ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ .
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti .. 32..

Prayer for Completion


कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥
kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt .
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi .. 33..

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।
iti śrīviṣṇordivyasahasranāmastotraṃ sampūrṇam .
oṃ tat sat .

SAHASRANAMAM – 1,000 NAMES
# Name Transliteration Translation
1 विश्वम् vishwam Who is the universe himself
2 विष्णुः vishnuh He who pervades everywhere
3 वषट्कारः vashatkaarah He who is invoked for oblations
4 भूतभव्यभवत्प्रभुः bhoota-bhavya-bhavat-prabhuh The Lord of past, present and future
5 भूतकृत् bhoota-krit The creator of all creatures
6 भूतभृत् bhoota-bhrit He who nourishes all creatures
7 भावः bhaavah He who becomes all moving and nonmoving things
8 भूतात्मा bhootaatmaa The aatman of all beings
9 भूतभावनः bhoota-bhaavanah The cause of the growth and birth of all creatures
10 पूतात्मा pootaatmaa He with an extremely pure essence
11 परमात्मा paramaatmaa The Supersoul
12 मुक्तानां परमा गतिः muktaanaam paramaa gatih The final goal, reached by liberated souls
13 अव्ययः avyayah Without destruction
14 पुरुषः purushah He who is manifestation of A soul with strong masculinity
15 साक्षी saakshee The witness
16 क्षेत्रज्ञः kshetrajnah The knower of the field
17 अक्षरः aksharah Indestructible
18 योगः yogah He who is realized through yoga
19 योगविदां नेता yoga-vidaam netaa The guide of those who know yoga
20 प्रधानपुरुषेश्वरः pradhaana-purusheshvarah Lord of pradhaana and purusha
21 नारसिंहवपुः naarasimha-vapuh He whose form is man-lion
22 श्रीमान् shreemaan He who is always with shree
23 केशवः keshavah keshavah: He who has beautiful locks of hair, slayer of Keshi and one who is himself the three
24 पुरुषोत्तमः purushottamah The Supreme Controller, best among the purushas
25 सर्वः sarvah He who is everything
26 शर्वः sharvas The auspicious
27 शिवः shivah He who is eternally pure
28 स्थाणुः sthaanuh The pillar, the immovable truth
29 भूतादिः bhootaadih The cause of the five great elements
30 निधिरव्ययः nidhir-avyayah The imperishable treasure
31 सम्भवः sambhavah He who descends of His own free will
32 भावनः bhaavanah He who gives everything to his devotees
33 भर्ता bhartaa He who governs the entire living world
34 प्रभवः prabhavah The womb of the five great elements
35 प्रभुः prabhuh The Almighty Lord
36 ईश्वरः eeshvarah He who can do anything without any help
37 स्वयम्भूः svayambhooh He who manifests from Himself
38 शम्भुः shambhuh He who brings auspiciousness
39 आदित्यः aadityah The son of Aditi (Vaamana)
40 पुष्कराक्षः pushkaraakshah He who has eyes like the lotus
41 महास्वनः mahaasvanah He who has a thundering voice
42 अनादि-निधनः anaadi-nidhanah He without origin or end
43 धाता dhaataa He who supports all fields of experience
44 विधाता vidhaataa The dispenser of fruits of action
45 धातुरुत्तमः dhaaturuttamah The subtlest atom
46 अप्रमेयः aprameyah He who cannot be perceived
47 हृषीकेशः hrisheekeshah The Lord of the senses
48 पद्मनाभः padmanaabhah He from whose navel comes the lotus
49 अमरप्रभुः amaraprabhuh The Lord of the devas
50 विश्वकर्मा vishvakarmaa The creator of the universe
51 मनुः manuh He who has manifested as the Vedic mantras
52 त्वष्टा tvashtaa He who makes huge things small
53 स्थविष्ठः sthavishtah The supremely gross
54 स्थविरो ध्रुवः sthaviro dhruvah The ancient, motionless one
55 अग्राह्यः agraahyah He who is not perceived sensually
56 शाश्वतः shaashvatah He who always remains the same
57 कृष्णः krishnah He whose complexion is dark
58 लोहिताक्षः lohitaakshah Red-eyed
59 प्रतर्दनः pratardanah The Supreme destruction
60 प्रभूतस् prabhootas Ever-full
61 त्रिकाकुब्धाम trikakub-dhaama The support of the three quarters
62 पवित्रम् pavitram He who gives purity to the heart
63 मंगलं-परम् mangalam param The Supreme auspiciousness
64 ईशानः eeshanah The controller of the five great elements
65 प्राणदः praanadah He who gives life
66 प्राणः praanah He who ever lives
67 ज्येष्ठः jyeshthah Older than all
68 श्रेष्ठः shreshthah The most glorious
69 प्रजापतिः prajaapatih The Lord of all creatures
70 हिरण्यगर्भः hiranyagarbhah He who dwells in the womb of the world
71 भूगर्भः bhoogarbhah He who is the womb of the world
72 माधवः maadhavah Husband of Lakshmi
73 मधुसूदनः madhusoodanah Destroyer of the Madhu demon
74 ईश्वरः eeshvarah The controller
75 विक्रमी vikramee He who is full of prowess
76 धन्वी dhanvee He who always has a divine bow
77 मेधावी medhaavee Supremely intelligent
78 विक्रमः vikramah Valorous
79 क्रमः kramah All-pervading
80 अनुत्तमः anuttamah Incomparably great
81 दुराधर्षः duraadharshah He who cannot be attacked successfully
82 कृतज्ञः kritajnah He who knows all that is
83 कृतिः kritih He who rewards all our actions
84 आत्मवान् aatmavaan The self in all beings
85 सुरेशः sureshah The Lord of the demigods
86 शरणम् sharanam The refuge
87 शर्म sharma He who is Himself infinite bliss
88 विश्वरेताः visva-retaah The seed of the universe
89 प्रजाभवः prajaa-bhavah He from whom all praja comes
90 अहः ahah He who is the nature of time
91 संवत्सरः samvatsarah He from whom the concept of time comes
92 व्यालः vyaalah The serpent (vyaalah) to atheists
93 प्रत्ययः pratyayah He whose nature is knowledge
94 सर्वदर्शनः sarvadarshanah All-seeing
95 अजः ajah Unborn
96 सर्वेश्वरः sarveshvarah Controller of all
97 सिद्धः siddhah The most famous
98 सिद्धिः siddhih He who gives moksha
99 सर्वादिः sarvaadih The beginning of all
100 अच्युतः achyutah Infallible
101 वृषाकपिः vrishaakapih He who lifts the world to dharma
102 अमेयात्मा ameyaatmaa He who manifests in infinite varieties
103 सर्वयोगविनिसृतः sarva-yoga-vinissritah He who is free from all attachments
104 वसुः vasuh The support of all elements
105 वसुमनाः vasumanaah He whose mind is supremely pure
106 सत्यः satyah The truth
107 समात्मा samaatmaa He who is the same in all
108 सम्मितः sammitah He who has been accepted by authorities
109 समः samah Equal
110 अमोघः amoghah Ever useful
111 पुण्डरीकाक्षः pundareekaakshah He who dwells in the heart
112 वृषकर्मा vrishakarmaa He whose every act is righteous
113 वृषाकृतिः vrishaakritih The form of dharma
114 रुद्रः rudrah He who is mightiest of the mighty or He who is “fierce”
115 बहुशिरः bahu-shiraah He who has many heads
116 बभ्रुः babhrur He who rules over all the worlds
117 विश्वयोनिः vishvayonih The womb of the universe
118 शुचिश्रवाः shuchi-shravaah He who listens only the good and pure
119 अमृतः amritah Immortal
120 शाश्वतः-स्थाणुः shaashvatah-sthaanur Permanent and immovable
121 वरारोहः varaaroho The most glorious destination
122 महातपः mahaatapaah He of great tapas
123 सर्वगः sarvagah All-pervading
124 सर्वविद्भानुः sarvavid-bhaanuh All-knowing and effulgent
125 विष्वक्सेनः vishvaksenah He against whom no army can stand
126 जनार्दनः janaardanah He who gives joy to good people
127 वेदः vedah He who is the Vedas
128 वेदविद् vedavid The knower of the Vedas
129 अव्यंगः avyangah Without imperfections
130 वेदांगः vedaangah He whose limbs are the Vedas
131 वेदवित् vedavit He who contemplates upon the Vedas
132 कविः kavih The seer
133 लोकाध्यक्षः lokaadhyakshah He who presides over all lokas
134 सुराध्यक्षः suraadhyaksho He who presides over all devas
135 धर्माध्यक्षः dharmaadhyakshah He who presides over dharma
136 कृताकृतः krita-akritah All that is created and not created
137 चतुरात्मा chaturaatmaa The four-fold self
138 चतुर्व्यूहः chaturvyoohah Vasudeva, Sankarshan etc.
139 चतुर्दंष्ट्रः chaturdamstrah He who has four canines (Nrsimha)
140 चतुर्भुजः chaturbhujah Four-handed
141 भ्राजिष्णुः bhraajishnur Self-effulgent consciousness
142 भोजनम् bhojanam He who is the sense-objects
143 भोक्ता bhoktaa The enjoyer
144 सहिष्णुः sahishnuh He who can suffer patiently
145 जगदादिजः jagadaadijah Born at the beginning of the world
146 अनघः anaghah Sinless
147 विजयः vijayah Victorious
148 जेता jetaa Ever-successful
149 विश्वयोनिः vishvayonih He who incarnates because of the world
150 पुनर्वसुः punarvasuh He who lives repeatedly in different bodies
151 उपेन्द्रः upendra The younger brother of Indra (Vamana)
152 वामनः vaamanah He with a dwarf body
153 प्रांशुः praamshuh He with a huge body
154 अमोघः amoghah He whose acts are for a great purpose
155 शुचिः shuchih He who is spotlessly clean
156 ऊर्जितः oorjitah He who has infinite vitality
157 अतीन्द्रः ateendrah He who surpasses Indra
158 संग्रहः samgrahah He who holds everything together
159 सर्गः sargah He who creates the world from Himself
160 धृतात्मा dhritaatmaa Established in Himself
161 नियमः niyamah The appointing authority
162 यमः yamah The administrator
163 वेद्यः vedyah That which is to be known
164 वैद्यः vaidyah The Supreme doctor
165 सदायोगी sadaa-yogee Always in yoga
166 वीरहा veerahaa He who destroys the mighty heroes
167 माधवः maadhavah The Lord of all knowledge
168 मधुः madhuh Sweet
169 अतीन्द्रियः ateendriyo Beyond the sense organs
170 महामायः mahaamayah The Supreme Master of all Maya
171 महोत्साहः mahotsaahah The great enthusiast
172 महाबलः mahaabalah He who has supreme strength
173 महाबुद्धिः mahaabuddhir He who has supreme intelligence
174 महावीर्यः mahaa-veeryah The supreme essence
175 महाशक्तिः mahaa-shaktih All-powerful
176 महाद्युतिः mahaa-dyutih Greatly luminous
177 अनिर्देश्यवपुः anirdeshya-vapuh He whose form is indescribable
178 श्रीमान् shreemaan He who is always courted by glories
179 अमेयात्मा ameyaatmaa He whose essence is immeasurable
180 महाद्रिधृक् mahaadri-dhrik He who supports the great mountain
181 महेष्वासः maheshvaasah He who wields shaarnga
182 महीभर्ता maheebhartaa The husband of mother earth
183 श्रीनिवासः shreenivaasah The permanent abode of Shree
184 सतां गतिः sataam gatih The goal for all virtuous people
185 अनिरुद्धः aniruddhah He who cannot be obstructed
186 सुरानन्दः suraanandah He who gives out happiness
187 गोविन्दः govindah The protector of the Cows.
188 गोविदां-पतिः govidaam-patih The Lord of all men of wisdom
189 मरीचिः mareechih Effulgence
190 दमनः damanah He who controls rakshasas
191 हंसः hamsah The swan
192 सुपर्णः suparnah Beautiful-winged (Two birds analogy)
193 भुजगोत्तमः bhujagottamah The serpent Ananta
194 हिरण्यनाभः hiranyanaabhah He who has a golden navel
195 सुतपाः sutapaah He who has glorious tapas
196 पद्मनाभः padmanaabhah He whose navel is like a lotus
197 प्रजापतिः prajaapatih He from whom all creatures emerge
198 अमृत्युः amrityuh He who knows no death
199 सर्वदृक् sarva-drik The seer of everything
200 सिंहः simhah He who destroys
201 सन्धाता sandhaataa The regulator
202 सन्धिमान् sandhimaan He who seems to be conditioned
203 स्थिरः sthirah Steady
204 अजः ajah He who takes the form of Aja, Brahma
205 दुर्मषणः durmarshanah He who cannot be vanquished
206 शास्ता shaastaa He who rules over the universe
207 विश्रुतात्मा vishrutaatmaa He who is celebrated, most famous and heard about by one and all.
208 सुरारिहा suraarihaa Destroyer of the enemies of the devas
209 गुरुः guruh The teacher
210 गुरुतमः gurutamah The greatest teacher
211 धाम dhaama The goal
212 सत्यः satyah He who is Himself the truth
213 सत्यपराक्रमः satya-paraakramah Dynamic Truth
214 निमिषः nimishah He who has closed eyes in contemplation
215 अनिमिषः animishah He who remains unwinking; ever knowing
216 स्रग्वी sragvee He who always wears a garland of undecaying flowers
217 वाचस्पतिः-उदारधीः vaachaspatir-udaara-dheeh He who is eloquent in championing the Supreme law of life; He with a large-hearted intelligence
218 अग्रणीः agraneeh He who guides us to the peak
219 ग्रामणीः graamaneeh He who leads the flock
220 श्रीमान् shreemaan The possessor of light, effulgence, glory
221 न्यायः nyaayah Justice
222 नेता netaa The leader
223 समीरणः sameeranah He who sufficiently administers all movements of all living creatures
224 सहस्रमूर्धा sahasra-moordhaa He who has endless heads
225 विश्वात्मा vishvaatmaa The soul of the universe
226 सहस्राक्षः sahasraakshah Thousands of eyes
227 सहस्रपात् sahasrapaat Thousand-footed
228 आवर्तनः aavartanah The unseen dynamism
229 निवृत्तात्मा nivritaatmaa The soul retreated from matter
230 संवृतः samvritah He who is veiled from the jiva
231 संप्रमर्दनः sam-pramardanah He who persecutes evil men
232 अहः संवर्तकः ahassamvartakah He who thrills the day and makes it function vigorously
233 वह्निः vahnih Fire
234 अनिलः anilah Air
235 धरणीधरः dharaneedharah He who supports the earth
236 सुप्रसादः suprasaadah Fully satisfied
237 प्रसन्नात्मा prasanaatmaa Ever pure and all-blissful self
238 विश्वधृक् vishva-dhrik Supporter of the world
239 विश्वभुक् vishvabhuk He who enjoys all experiences
240 विभुः vibhuh He who manifests in endless forms
241 सत्कर्ता satkartaa He who adores good and wise people
242 सत्कृतः satkritah He who is adored by all good people
243 साधुः saadhur He who lives by the righteous codes
244 जह्नुः jahnuh Leader of men
245 नारायणः naaraayanah He who resides on the waters
246 नरः narah The guide
247 असंख्येयः asankhyeyah He who has numberless names and forms
248 अप्रमेयात्मा aprameyaatmaa A soul not known through the pramanas
249 विशिष्टः vishishtah He who transcends all in His glory
250 शिष्टकृत् shishta-krit The lawmaker
251 शुचिः shuchih He who is pure
252 सिद्धार्थः siddhaarthah He who has all arthas
253 सिद्धसंकल्पः siddhasankalpah He who gets all He wishes for
254 सिद्धिदः siddhidah The giver of benedictions
255 सिद्धिसाधनः siddhisaadhanah The power behind our sadhana
256 वृषाही vrishaahee Controller of all actions
257 वृषभः vrishabhah He who showers all dharmas
258 विष्णुः vishnuh Long-striding
259 वृषपर्वा vrishaparvaa The ladder leading to dharma (As well as dharma itself)
260 वृषोदरः vrishodarah He from whose belly life showers forth
261 वर्धनः vardhanah The nurturer and nourisher
262 वर्धमानः vardhamaanah He who can grow into any dimension
263 विविक्तः viviktah Separate
264 श्रुतिसागरः shruti-saagarah The ocean for all scripture
265 सुभुजः subhujah He who has graceful arms
266 दुर्धरः durdharah He who cannot be known by great yogis
267 वाग्मी vaagmee He who is eloquent in speech
268 महेन्द्रः mahendrah The lord of Indra
269 वसुदः vasudah He who gives all wealth
270 वसुः vasuh He who is Wealth
271 नैकरूपः naika-roopo He who has unlimited forms
272 बृहद्रूपः brihad-roopah Vast, of infinite dimensions
273 शिपिविष्टः shipivishtah The presiding deity of the sun
274 प्रकाशनः prakaashanah He who illuminates
275 ओजस्तेजोद्युतिधरः ojas-tejo-dyutidharah The possessor of vitality, effulgence and beauty
276 प्रकाशात्मा prakaashaatmaa The effulgent self
277 प्रतापनः prataapanah Thermal energy; one who heats
278 ऋद्धः riddhah Full of prosperity
279 स्पष्टाक्षरः spashtaaksharah One who is indicated by OM
280 मन्त्रः mantrah The nature of the Vedic mantras
281 चन्द्रांशुः chandraamshuh The rays of the moon
282 भास्करद्युतिः bhaaskara-dyutih The effulgence of the sun
283 अमृतांशोद्भवः amritaamshoodbhavah The Paramatman from whom Amrutamshu or the Moon originated at the time of the churning of the Milk-ocean.[25]
284 भानुः bhaanuh Self-effulgent
285 शशबिन्दुः shashabindhuh The moon who has a rabbit-like spot
286 सुरेश्वरः sureshvarah A person of extreme charity
287 औषधम् aushadham Medicine
288 जगतः सेतुः jagatas-setuh A bridge across the material energy
289 सत्यधर्मपराक्रमः satya-dharma-paraakramah One who champions heroically for truth and righteousness
290 भूतभव्यभवन्नाथः bhoota-bhavya-bhavan-naathah The Lord of past, present and future
291 पवनः pavanah The air that fills the universe
292 पावनः paavanah He who gives life-sustaining power to air
293 अनलः analah Fire
294 कामहा kaamahaa He who destroys all desires
295 कामकृत् kaamakrit He who fulfills all desires
296 कान्तः kaantah He who is of enchanting form
297 कामः kaamah The beloved
298 कामप्रदः kaamapradah He who supplies desired objects
299 प्रभुः prabhuh The Lord
300 युगादिकृत् yugaadi-krit The creator of the yugas
301 युगावर्तः yugaavartah The law behind time
302 नैकमायः naikamaayah He whose forms are endless and varied
303 महाशनः mahaashanah He who eats up everything
304 अदृश्यः adrishyah Imperceptible
305 व्यक्तरूपः vyaktaroopah He who is perceptible to the yogi
306 सहस्रजित् sahasrajit He who vanquishes thousands
307 अनन्तजित् anantajit Ever-victorious
308 इष्टः ishtah He who is invoked through Vedic rituals
309 विशिष्टः visishtah The noblest and most sacred
310 शिष्टेष्टः sishteshtah The greatest beloved
311 शिखंडी Shikhandee Incarnation as Lord Krishna with a peacock feather embedded in his crown. Shikhandee
312 नहुषः nahushah He who binds all with maya
313 वृषः vrishah He who is dharma
314 क्रोधहा krodhahaa He who destroys anger
315 क्रोधकृत्कर्ता krodhakrit-kartaa He who generates anger against the lower tendency
316 विश्वबाहुः visvabaahuh He whose hand is in everything
317 महीधरः maheedharah The support of the earth
318 अच्युतः achyutah He who undergoes no changes
319 प्रथितः prathitah He who exists pervading all
320 प्राणः praanah The prana in all living creatures
321 प्राणदः praanadah He who gives prana
322 वासवानुजः vaasavaanujah The brother of Indra
323 अपां-निधिः apaam-nidhih Treasure of waters (the ocean)
324 अधिष्ठानम् adhishthaanam The substratum of the entire universe
325 अप्रमत्तः apramattah He who never makes a wrong judgement
326 प्रतिष्ठितः pratishthitah He who has no cause
327 स्कन्दः skandah He whose glory is expressed through Subrahmanya
328 स्कन्दधरः skanda-dharah Upholder of withering righteousness
329 धूर्यः dhuryah Who carries out creation etc. without hitch
330 वरदः varadah He who fulfills boons
331 वायुवाहनः vaayuvaahanah Controller of winds
332 वासुदेवः vaasudevah Dwelling in all creatures although not affected by that condition
333 बृहद्भानुः brihat-bhaanuh He who illumines the world with the rays of the sun and moon
334 आदिदेवः aadidevah The primary source of everything
335 पुरन्दरः purandarah Destroyer of cities
336 अशोकः ashokah He who has no sorrow
337 तारणः taaranah He who enables others to cross
338 तारः taarah He who saves
339 शूरः shoorah The valiant
340 शौरिः shaurih He who incarnated in the dynasty of Shoora
341 जनेश्वरः janeshvarah The Lord of the people
342 अनुकूलः anukoolah Well-wisher of everyone
343 शतावर्तः shataavarttah He who takes infinite forms
344 पद्मी padmee He who holds a lotus
345 पद्मनिभेक्षणः padmanibhekshanah Lotus-eyed
346 पद्मनाभः padmanaabhah He who has a lotus-navel
347 अरविन्दाक्षः aravindaakshah He who has eyes as beautiful as the lotus
348 पद्मगर्भः padmagarbhah He who is being meditated upon in the lotus of the heart
349 शरीरभृत् shareerabhrit He who sustains all bodies
350 महर्द्धिः maharddhi One who has great prosperity
351 ऋद्धः riddhah He who has expanded Himself as the universe
352 वृद्धात्मा Vriddhaatmaa The ancient self
353 महाक्षः mahaakshah The great-eyed
354 गरुडध्वजः garudadhvajah One who has Garuda on His flag
355 अतुलः atulah Incomparable
356 शरभः sharabhah One who dwells and shines forth through the bodies
357 भीमः bheemah The terrible
358 समयज्ञः samayajnah One whose worship is nothing more than keeping an equal vision of the mind by the devotee
359 हविर्हरिः havirharih The receiver of all oblation
360 सर्वलक्षणलक्षण्यः sarva-lakshana-lakshanyah Known through all proofs
361 लक्ष्मीवान् lakshmeevaan The consort of Laksmi
362 समितिञ्जयः samitinjayah Ever-victorious
363 विक्षरः viksharah Imperishable
364 रोहितः rohitah The fish incarnation
365 मार्गः maargah The path
366 हेतुः hetuh The cause
367 दामोदरः daamodarah Who has a rope around his stomach
368 सहः sahah All-enduring
369 महीधरः maheedharah The bearer of the earth
370 महाभागः mahaabhaagah He who gets the greatest share in every Yajna
371 वेगवान् vegavaan He who is swift
372 अमिताशनः amitaashanah Of endless appetite
373 उद्भवः udbhavah The originator
374 क्षोभणः kshobhanah The agitator
375 देवः devah He who revels
376 श्रीगर्भः shreegarbhah He in whom are all glories
377 परमेश्वरः parameshvarah Parama + Ishvara = Supreme Lord, Parama (MahaLakshmi i.e. above all the shaktis) + Ishvara (Lord) = Lord of MahaLakshmi
378 करणम् karanam The instrument
379 कारणम् kaaranam The cause
380 कर्ता kartaa The doer
381 विकर्ता vikartaa Creator of the endless varieties that make up the universe
382 गहनः gahanah The unknowable
383 गुहः guhah He who dwells in the cave of the heart
384 व्यवसायः vyavasaayah Resolute
385 व्यवस्थानः vyavasthaanah The substratum
386 संस्थानः samsthaanah The ultimate authority
387 स्थानदः sthaanadah He who confers the right abode
388 ध्रुवः dhruvah The changeless in the midst of changes
389 परर्धिः pararddhih He who has supreme manifestations
390 परमस्पष्टः paramaspashtah The extremely vivid
391 तुष्टः tushtah One who is contented with a very simple offering
392 पुष्टः pushtah One who is ever-full
393 शुभेक्षणः shubhekshanah All-auspicious gaze
394 रामः raamah One who is most handsome
395 विरामः viraamah The abode of perfect-rest
396 विरजः virajo Passionless
397 मार्गः maargah The path
398 नेयः neyah The guide
399 नयः nayah One who leads
400 अनयः anayah One who has no leader
401 वीरः veerah The valiant
402 शक्तिमतां श्रेष्ठः shaktimataam-shresthah The best among the powerful
403 धर्मः dharmah The law of being
404 धर्मविदुत्तमः dharmaviduttamah The highest among men of realisation
405 वैकुण्ठः vaikunthah Lord of supreme abode, Vaikuntha
406 पुरुषः purushah One who dwells in all bodies
407 प्राणः praanah Life
408 प्राणदः praanadah Giver of life
409 प्रणवः pranavah He who is praised by the gods
410 पृथुः prituh The expanded
411 हिरण्यगर्भः hiranyagarbhah The creator
412 शत्रुघ्नः shatrughnah The destroyer of enemies
413 व्याप्तः vyaaptah The pervader
414 वायुः vaayuh The air
415 अधोक्षजः adhokshajah One whose vitality never flows downwards
416 ऋतुः rituh The seasons
417 सुदर्शनः sudarshanah He whose meeting is auspicious
418 कालः kaalah He who judges and punishes beings
419 परमेष्ठी parameshthee One who is readily available for experience within the heart
420 परिग्रहः parigrahah The receiver
421 उग्रः ugrah The terrible
422 संवत्सरः samvatsarah The year
423 दक्षः dakshah The smart
424 विश्रामः vishraamah The resting place
425 विश्वदक्षिणः vishva-dakshinah The most skilful and efficient
426 विस्तारः vistaarah The extension
427 स्थावरस्स्थाणुः sthaavarah-sthaanuh The firm and motionless
428 प्रमाणम् pramaanam The proof
429 बीजमव्ययम् beejamavyayam The Immutable Seed
430 अर्थः arthah He who is worshiped by all
431 अनर्थः anarthah One to whom there is nothing yet to be fulfilled
432 महाकोशः mahaakoshah He who has got around him great sheaths
433 महाभोगः mahaabhogah He who is of the nature of enjoyment
434 महाधनः mahaadhanah He who is supremely rich
435 अनिर्विण्णः anirvinnah He who has no discontent
436 स्थविष्ठः sthavishthah One who is supremely huge
437 अभूः a-bhooh One who has no birth
438 धर्मयूपः dharma-yoopah The post to which all dharma is tied
439 महामखः mahaa-makhah The great sacrificer
440 नक्षत्रनेमिः nakshatranemir The nave of the stars
441 नक्षत्री nakshatree The Lord of the stars (the moon)
442 क्षमः kshamah He who is supremely efficient in all undertakings
443 क्षामः kshaamah He who ever remains without any scarcity
444 समीहनः sameehanah One whose desires are auspicious
445 यज्ञः yajnah One who is of the nature of yajna
446 इज्यः ijyah He who is fit to be invoked through yajna
447 महेज्यः mahejyah One who is to be most worshiped
448 क्रतुः kratuh The animal-sacrifice
449 सत्रम् satram Protector of the good
450 सतां-गतिः sataam-gatih Refuge of the good
451 सर्वदर्शी sarvadarshee All-knower
452 विमुक्तात्मा vimuktaatmaa The ever-liberated self
453 सर्वज्ञः sarvajno Omniscient
454 ज्ञानमुत्तमम् jnaanamuttamam The Supreme Knowledge
455 सुव्रतः suvratah He who ever-performing the pure vow
456 सुमुखः sumukhah One who has a charming face
457 सूक्ष्मः sookshmah The subtlest
458 सुघोषः sughoshah Of auspicious sound
459 सुखदः sukhadah Giver of happiness
460 सुहृत् suhrit Friend of all creatures
461 मनोहरः manoharah The stealer of the mind
462 जितक्रोधः jita-krodhah One who has conquered anger
463 वीरबाहुः veerabaahur Having mighty arms
464 विदारणः vidaaranah One who splits asunder
465 स्वापनः svaapanah One who puts people to sleep
466 स्ववशः svavashah He who has everything under His control
467 व्यापी vyaapee All-pervading
468 नैकात्मा naikaatmaa Many souled
469 नैककर्मकृत् naikakarmakrit One who does many actions
470 वत्सरः vatsarah The abode
471 वत्सलः vatsalah The supremely affectionate
472 वत्सी vatsee The father
473 रत्नगर्भः ratnagarbhah The jewel-wombed
474 धनेश्वरः dhaneshvarah The Lord of wealth
475 धर्मगुब् dharmagub One who protects dharma
476 धर्मकृत् dharmakrit One who acts according to dharma
477 धर्मी dharmee The supporter of dharma
478 सत् sat existence
479 असत् asat illusion
480 क्षरम् ksharam He who appears to perish
481 अक्षरम् aksharam Imperishable
482 अविज्ञाता avijnaataa The non-knower (The knower being the conditioned soul within the body)
483 सहस्रांशुः sahasraamshur The thousand-rayed
484 विधाता vidhaataa All supporter
485 कृतलक्षणः kritalakshanah One who is famous for His qualities
486 गभस्तिनेमिः gabhastinemih The hub of the universal wheel
487 सत्त्वस्थः sattvasthah Situated in sattva
488 सिंहः simhah The lion
489 भूतमहेश्वरः bhoota-maheshvarah The great lord of beings
490 आदिदेवः aadidevah The first deity
491 महादेवः mahaadevah The great deity
492 देवेशः deveshah The Lord of all devas
493 देवभृद्गुरुः devabhrit-guruh Advisor of Indra
494 उत्तरः uttarah He who lifts us from the ocean of samsara
495 गोपतिः gopatih The shepherd
496 गोप्ता goptaa The protector
497 ज्ञानगम्यः jnaanagamyah One who is experienced through pure knowledge
498 पुरातनः puraatanah He who was even before time
499 शरीरभूतभृत् shareera-bhootabhrit One who nourishes the nature from which the bodies came
500 भोक्ता bhoktaa The enjoyer
501 कपीन्द्रः kapeendrah Lord of the monkeys (Rama)
502 भूरिदक्षिणः bhooridakshinah He who gives away large gifts
503 सोमपः somapah One who takes Soma in the yajnas
504 अमृतपः amritapah One who drinks the nectar
505 सोमः somah One who as the moon nourishes plants
506 पुरुजित् purujit One who has conquered numerous enemies
507 पुरुसत्तमः purusattamah The greatest of the great
508 विनयः vinayah He who humiliates those who are unrighteous
509 जयः jayah The victorious
510 सत्यसन्धः satyasandhah Of truthful resolution
511 दाशार्हः daashaarhah One who was born in the Dasarha race
512 सात्त्वतां पतिः saatvataam-patih The Lord of the Satvatas
513 जीवः jeevah One who functions as the ksetrajna
514 विनयितासाक्षी vinayitaa-saakshee The witness of modesty
515 मुकुन्दः mukundah The giver of liberation
516 अमितविक्रमः amitavikramah Of immeasurable prowess
517 अम्भोनिधिः ambho-nidhir The substratum of the four types of beings
518 अनन्तात्मा anantaatmaa The infinite self
519 महोदधिशयः mahodadhishayah One who rests on the great ocean
520 अन्तकः antakah The death
521 अजः ajah Unborn
522 महार्हः mahaarhah One who deserves the highest worship
523 स्वाभाव्यः svaabhaavyah Ever rooted in the nature of His own self
524 जितामित्रः jitaamitrah One who has conquered all enemies
525 प्रमोदनः pramodanah Ever-blissful
526 आनन्दः aanandah A mass of pure bliss
527 नन्दनः nandanah One who makes others blissful
528 नन्दः nandah Free from all worldly pleasures
529 सत्यधर्मा satyadharmaa One who has in Himself all true dharmas
530 त्रिविक्रमः trivikramah One who took three steps
531 महर्षिः कपिलाचार्यः maharshih kapilaachaaryah He who incarnated as Kapila, the great sage
532 कृतज्ञः kritajnah The knower of the creation
533 मेदिनीपतिः medineepatih The Lord of the earth
534 त्रिपदः tripadah One who has taken three steps
535 त्रिदशाध्यक्षः tridashaadhyaksho The Lord of the three states of consciousness
536 महाशृंगः mahaashringah Great-horned (Matsya)
537 कृतान्तकृत् kritaantakrit Destroyer of the creation
538 महावराहः mahaavaraaho The great boar
539 गोविन्दः govindah One who is known through Vedanta
540 सुषेणः sushenah He who has a charming army
541 कनकांगदी kanakaangadee Wearer of bright-as-gold armlets
542 गुह्यः guhyo The mysterious
543 गभीरः gabheerah The unfathomable
544 गहनः gahano Impenetrable
545 गुप्तः guptah The well-concealed
546 चक्रगदाधरः chakra-gadaadharah Bearer of the disc and mace
547 वेधाः vedhaah Creator of the universe
548 स्वांगः svaangah One with well-proportioned limbs
549 अजितः ajitah Vanquished by none
550 कृष्णः krishnah Dark-complexioned
551 दृढः dridhah The firm
552 संकर्षणोऽच्युतः sankarshanochyutah He who absorbs the whole creation into His nature and never falls away from that nature
553 वरुणः varunah One who sets on the horizon (Sun)
554 वारुणः vaarunah The son of Varuna (Vasistha or Agastya)
555 वृक्षः vrikshah The tree
556 पुष्कराक्षः pushkaraakshah Lotus eyed
557 महामनः mahaamanaah Great-minded
558 भगवान् bhagavaan One who possesses six opulences
559 भगहा bhagahaa One who destroys the six opulences during pralaya
560 आनन्दी aanandee One who gives delight
561 वनमाली vanamaalee One who wears a garland of forest flowers
562 हलायुधः halaayudhah One who has a plough as His weapon
563 आदित्यः aadityah Son of Aditi
564 ज्योतिरादित्यः jyotiraadityah The resplendence of the sun
565 सहिष्णुः sahishnuh One who calmly endures duality
566 गतिसत्तमः gatisattamah The ultimate refuge for all devotees
567 सुधन्वा sudhanvaa One who has Shaarnga
568 खण्डपरशु: khanda-parashur One who holds an axe
569 दारुणः daarunah Merciless towards the unrighteous
570 द्रविणप्रदः dravinapradah One who lavishly gives wealth
571 दिवःस्पृक् divah-sprik Sky-reaching
572 सर्वदृग्व्यासः sarvadrik-vyaaso One who creates many men of wisdom
573 वाचस्पतिरयोनिजः vaachaspatir-ayonijah One who is the master of all vidyas and who is unborn through a womb
574 त्रिसामा trisaamaa One who is glorified by Devas, Vratas and Saamans
575 सामगः saamagah The singer of the sama songs
576 साम saama The Sama Veda
577 निर्वाणम् nirvaanam All-bliss
578 भेषजम् bheshajam Medicine
579 भृषक् bhishak Physician
580 संन्यासकृत् samnyaasa-krit Institutor of sannyasa
581 समः samah Calm
582 शान्तः shaantah Peaceful within
583 निष्ठा nishthaa Abode of all beings
584 शान्तिः shaantih One whose very nature is peace
585 परायणम् paraayanam The way to liberation
586 शुभांगः shubhaangah One who has the most beautiful form
587 शान्तिदः shaantidah Giver of peace
588 स्रष्टा srashtaa Creator of all beings
589 कुमुदः kumudah He who delights in the earth
590 कुवलेशयः kuvaleshayah He who reclines in the waters
591 गोहितः gohitah One who does welfare for cows
592 गोपतिः gopatih Husband of the earth
593 गोप्ता goptaa Protector of the universe
594 वृषभाक्षः vrishabhaaksho One whose eyes rain fulfilment of desires
595 वृषप्रियः vrishapriyah One who delights in dharma
596 अनिवर्ती anivartee One who never retreats
597 निवृतात्मा nivrittaatmaa One who is fully restrained from all sense indulgences
598 संक्षेप्ता samksheptaa The involver
599 क्षेमकृत् kshemakrit Doer of good
600 शिवः shivah Auspiciousness
601 श्रीवत्सवत्साः shreevatsa-vakshaah One who has sreevatsa on His chest
602 श्रीवासः shrevaasah Abode of Sree
603 श्रीपतिः shreepatih Lord of Laksmi
604 श्रीमतां वरः shreemataam varah The best among glorious
605 श्रीदः shreedah Giver of opulence
606 श्रीशः shreeshah The Lord of Sree
607 श्रीनिवासः shreenivaasah One who dwells in the good people
608 श्रीनिधिः shreenidhih The treasure of Sree
609 श्रीविभावनः shreevibhaavanah Distributor of Sree
610 श्रीधरः shreedharah Holder of Sree
611 श्रीकरः shreekarah One who gives Sree
612 श्रेयः shreyah Liberation
613 श्रीमान् shreemaan Possessor of Sree
614 लोकत्रयाश्रयः loka-trayaashrayah Shelter of the three worlds
615 स्वक्षः svakshah Beautiful-eyed
616 स्वङ्गः svangah Beautiful-limbed
617 शतानन्दः shataanandah Of infinite varieties and joys
618 नन्दिः nandih Infinite bliss
619 ज्योतिर्गणेश्वरः jyotir-ganeshvarah Lord of the luminaries in the cosmos
620 विजितात्मा vijitaatmaa One who has conquered the sense organs
621 विधेयात्मा vidheyaatmaa One who is ever available for the devotees to command in love
622 सत्कीर्तिः sat-keertih One of pure fame
623 छिन्नसंशयः chinnasamshayah One whose doubts are ever at rest
624 उदीर्णः udeernah The great transcendent
625 सर्वतश्चक्षुः sarvatah-chakshuh One who has eyes everywhere
626 अनीशः aneeshah One who has none to Lord over Him
627 शाश्वतः-स्थिरः shaashvata-sthirah One who is eternal and stable
628 भूशयः bhooshayah One who rested on the ocean shore (Rama)
629 भूषणः bhooshanah One who adorns the world
630 भूतिः bhootih One who is pure existence
631 विशोकः vishokah Sorrowless
632 शोकनाशनः shoka-naashanah Destroyer of sorrows
633 अर्चिष्मान् archishmaan The effulgent
634 अर्चितः architah One who is constantly worshipped by His devotees
635 कुम्भः kumbhah The pot within whom everything is contained
636 विशुद्धात्मा vishuddhaatmaa One who has the purest soul
637 विशोधनः vishodhanah The great purifier
638 अनिरुद्धः aniruddhah He who is invincible by any enemy
639 अप्रतिरथः apratirathah One who has no enemies to threaten Him
640 प्रद्युम्नः pradyumnah Very rich
641 अमितविक्रमः amitavikramah Of immeasurable prowess
642 कालनेमीनिहा kaalanemi-nihaa Slayer of Kalanemi
643 वीरः veerah The heroic victor
644 शौरी shauri One who always has invincible prowess
645 शूरजनेश्वरः shoora-janeshvarah Lord of the valiant
646 त्रिलोकात्मा trilokaatmaa The self of the three worlds
647 त्रिलोकेशः trilokeshah The Lord of the three worlds
648 केशवः keshavah One whose rays illumine the cosmos
649 केशिहा keshihaa Killer of Kesi
650 हरिः hari The creator
651 कामदेवः kaamadevah The beloved Lord
652 कामपालः kaamapaalah The fulfiller of desires
653 कामी kaamee One who has fulfilled all His desires
654 कान्तः kaantah Of enchanting form
655 कृतागमः kritaagamah The author of the agama scriptures
656 अनिर्देश्यवपुः anirdeshya-vapuh Of Indescribable form
657 विष्णुः vishnuh All-pervading
658 वीरः veerah The courageous
659 अनन्तः anantah Endless
660 धनञ्जयः dhananjayah One who gained wealth through conquest
661 ब्रह्मण्यः brahmanyah Protector of Brahman (anything related to Narayana)
662 ब्रह्मकृत् brahmakrit One who acts in Brahman
663 ब्रह्मा brahmaa Creator
664 ब्रहम brahma Biggest
665 ब्रह्मविवर्धनः brahma-vivardhanah One who increases the Brahman
666 ब्रह्मविद् brahmavid One who knows Brahman
667 ब्राह्मणः braahmanah One who has realised Brahman
668 ब्रह्मी brahmee One who is with Brahma
669 ब्रह्मज्ञः brahmajno One who knows the nature of Brahman
670 ब्राह्मणप्रियः braahmana-priyah Dear to the brahmanas
671 महाकर्मः mahaakramo Of great step
672 महाकर्मा mahaakarmaa One who performs great deeds
673 महातेजा mahaatejaah One of great resplendence
674 महोरगः mahoragah The great serpent
675 महाक्रतुः mahaakratuh The great sacrifice
676 महायज्वा mahaayajvaa One who performed great yajnas
677 महायज्ञः mahaayajnah The great yajna
678 महाहविः mahaahavih The great offering
679 स्तव्यः stavyah One who is the object of all praise
680 स्तवप्रियः stavapriyah One who is invoked through prayer
681 स्तोत्रम् stotram The hymn
682 स्तुतिः stutih The act of praise
683 स्तोता stotaa One who adores or praises
684 रणप्रियः ranapriyah Lover of battles
685 पूर्णः poornah The complete
686 पूरयिता poorayitaa The fulfiller
687 पुण्यः punyah The truly holy
688 पुण्यकीर्तिः punya-keertir Of Holy fame
689 अनामयः anaamayah One who has no diseases
690 मनोजवः manojavah Swift as the mind
691 तीर्थकरः teerthakaro The teacher of the tirthas
692 वसुरेताः vasuretaah He whose essence is golden
693 वसुप्रदः vasupradah The free-giver of wealth
694 वसुप्रदः vasupradah The giver of salvation, the greatest wealth
695 वासुदेवः vaasudevo The son of Vasudeva
696 वसुः vasuh The refuge for all
697 वसुमना vasumanaa One who is attentive to everything
698 हविः havih The oblation
699 सद्गतिः sadgatih The goal of good people
700 सत्कृतिः satkritih One who is full of Good actions
701 सत्ता satta One without a second
702 सद्भूतिः sadbhootih One who has rich glories
703 सत्परायणः satparaayanah The Supreme goal for the good
704 शूरसेनः shoorasenah One who has heroic and valiant armies
705 यदुश्रेष्ठः yadu-shresthah The best among the Yadava clan
706 सन्निवासः sannivaasah The abode of the good
707 सुयामुनः suyaamunah One who attended by the people dwelling on the banks of Yamuna
708 भूतावासः bhootaavaaso The dwelling place of the elements
709 वासुदेवः vaasudevah One who envelops the world with Maya
710 सर्वासुनिलयः sarvaasunilayah The abode of all life energies
711 अनलः analah One of unlimited wealth, power and glory
712 दर्पहा darpahaa The destroyer of pride in evil-minded people
713 दर्पदः darpadah One who creates pride, or an urge to be the best, among the righteous
714 दृप्तः driptah One who is drunk with Infinite bliss
715 दुर्धरः durdharah The object of contemplation
716 अथापराजितः athaaparaajitah The unvanquished
717 विश्वमूर्तिः vishvamoortih Of the form of the entire Universe
718 महामूर्तिः mahaamortir The great form
719 दीप्तमूर्तिः deeptamoortir Of resplendent form
720 अमूर्तिमान् a-moortirmaan Having no form
721 अनेकमूर्तिः anekamoortih Multi-formed
722 अव्यक्तः avyaktah Unmanifeset
723 शतमूर्तिः shatamoortih Of many forms
724 शताननः shataananah Many-faced
725 एकः ekah The one
726 नैकः naikah The many
727 सवः savah The nature of the sacrifice
728 कः kah One who is of the nature of bliss
729 किम् kim What (the one to be inquired into)
730 यत् yat Which
731 तत् tat That
732 पदमनुत्तमम् padam-anuttamam The unequalled state of perfection
733 लोकबन्धुः lokabandhur Friend of the world
734 लोकनाथः lokanaathah Lord of the world
735 माधवः maadhavah Born in the family of Madhu
736 भक्तवत्सलः bhaktavatsalah One who loves His devotees
737 सुवर्णवर्णः suvarna-varnah Golden-coloured
738 हेमांगः hemaangah One who has limbs of gold
739 वरांगः varaangah With beautiful limbs
740 चन्दनांगदी chandanaangadee One who has attractive armlets
741 वीरहा veerahaa Destroyer of valiant heroes
742 विषमः vishama Unequalled
743 शून्यः shoonyah The void
744 घृताशी ghritaaseeh One who has no need for good wishes
745 अचलः acalah Non-moving
746 चलः chalah Moving
747 अमानी amaanee Without false vanity
748 मानदः maanadah One who causes, by His maya, false identification with the body
749 मान्यः maanyah One who is to be honoured
750 लोकस्वामी lokasvaamee Lord of the universe
751 त्रिलोकधृक् trilokadhrik One who is the support of all the three worlds
752 सुमेधा sumedhaa One who has pure intelligence
753 मेधजः medhajah Born out of sacrifices
754 धन्यः dhanyah Fortunate
755 सत्यमेधः satyamedhah One whose intelligence never fails
756 धराधरः dharaadharah The sole support of the earth
757 तेजोवृषः tejovrisho One who showers radiance
758 द्युतिधरः dyutidharah One who bears an effulgent form
759 सर्वशस्त्रभृतां वरः sarva-shastra-bhritaam-varah The best among those who wield weapons
760 प्रग्रहः pragrahah Receiver of worship
761 निग्रहः nigrahah The killer
762 व्यग्रः vyagrah One who is ever engaged in fulfilling the devotee’s desires
763 नैकशृंगः naikashringah One who has many horns
764 गदाग्रजः gadaagrajah One who is invoked through mantra
765 चतुर्मूर्तिः chaturmoortih Four-formed
766 चतुर्बाहुः chaturbaahuh Four-handed
767 चतुर्व्यूहः chaturvyoohah One who expresses Himself as the dynamic centre in the four vyoohas
768 चतुर्गतिः chaturgatih The ultimate goal of all four varnas and asramas
769 चतुरात्मा chaturaatmaa Clear-minded
770 चतुर्भावः chaturbhaavas The source of the four
771 चतुर्वेदविद् chatur-vedavid Knower of all four vedas
772 एकपात् ekapaat One-footed (BG 10.42)
773 समावर्तः samaavartah The efficient turner
774 निवृत्तात्मा nivrittaatmaa One whose mind is turned away from sense indulgence
775 दुर्जयः durjayah The invincible
776 दुरतिक्रमः duratikramah One who is difficult to be disobeyed
777 दुर्लभः durlabhah One who can be obtained with great efforts
778 दुर्गमः durgamah One who is realised with great effort
779 दुर्गः durgah Not easy to storm into
780 दुरावासः duraavaasah Not easy to lodge
781 दुरारिहा duraarihaa Slayer of the asuras
782 शुभांगः shubhaangah One with enchanting limbs
783 लोकसारंगः lokasaarangah One who understands the universe
784 सुतन्तुः sutantuh Beautifully expanded
785 तन्तुवर्धनः tantu-vardhanah One who sustains the continuity of the drive for the family
786 इन्द्रकर्मा indrakarmaa One who always performs gloriously auspicious actions
787 महाकर्मा mahaakarmaa One who accomplishes great acts
788 कृतकर्मा kritakarmaa One who has fulfilled his acts
789 कृतागमः kritaagamah Author of the Vedas
790 उद्भवः udbhavah The ultimate source
791 सुन्दरः sundarah Of unrivalled beauty
792 सुन्दः sundah Of great mercy
793 रत्ननाभः ratna-naabhah Of beautiful navel
794 सुलोचनः sulochanah One who has the most enchanting eyes
795 अर्कः arkah One who is in the form of the sun
796 वाजसनः vaajasanah The giver of food
797 शृंगी shringee The horned one
798 जयन्तः jayantah The conqueror of all enemies
799 सर्वविज्जयी sarvavij-jayee One who is at once omniscient and victorious
800 सुवर्णबिन्दुः suvarna-binduh With limbs radiant like gold
801 अक्षोभ्यः akshobhyah One who is ever unruffled
802 सर्ववागीश्वरेश्वरः sarva-vaageeshvareshvarah Lord of the Lord of speech
803 महाहृदः mahaahradah One who is like a great refreshing swimming pool
804 महागर्तः mahaagartah The great chasm
805 महाभूतः mahaabhootah The great being
806 महानिधिः mahaanidhih The great abode
807 कुमुदः kumudah One who gladdens the earth
808 कुन्दरः kundarah The one who lifted the earth
809 कुन्दः kundah One who is as attractive as Kunda flowers
810 पर्जन्यः parjanyah He who is similar to rain-bearing clouds
811 पावनः paavanah One who ever purifies
812 अनिलः anilah One who never slips
813 अमृतांशः amritaashah One whose desires are never fruitless
814 अमृतवपुः amritavapuh He whose form is immortal
815 सर्वज्ञः sarvajna Omniscient
816 सर्वतोमुखः sarvato-mukhah One who has His face turned everywhere
817 सुलभः sulabhah One who is readily available
818 सुव्रतः suvratah One who has taken the most auspicious forms
819 सिद्धः siddhah One who is perfection
820 शत्रुजित् shatrujit One who is ever victorious over His hosts of enemies
821 शत्रुतापनः shatrutaapanah The scorcher of enemies
822 न्यग्रोधः nyagrodhah The one who veils Himself with Maya
823 उदुम्बरः udumbarah Nourishment of all living creatures
824 अश्वत्थः ashvattas Tree of life
825 चाणूरान्ध्रनिषूदनः chaanooraandhra-nishoodanah The slayer of Canura
826 सहस्रार्चिः sahasraarchih He who has thousands of rays
827 सप्तजिह्वः saptajihvah He who expresses himself as the seven tongues of fire (Types of agni)
828 सप्तैधाः saptaidhaah The seven effulgences in the flames
829 सप्तवाहनः saptavaahanah One who has a vehicle of seven horses (sun)
830 अमूर्तिः amoortih Formless
831 अनघः anaghah Sinless
832 अचिन्त्यः achintya Inconceivable
833 भयकृत् bhayakrit Giver of fear
834 भयनाशनः bhayanaashanah Destroyer of fear
835 अणुः anuh The subtlest
836 बृहत् brihat The greatest
837 कृशः krishah Delicate, lean
838 स्थूलः sthoolah One who is the fattest
839 गुणभृत् gunabhrit One who supports
840 निर्गुणः nirgunah Without any properties
841 महान् mahaan The mighty
842 अधृतः adhritah Without support
843 स्वधृतः svadhritah Self-supported
844 स्वास्यः svaasyah One who has an effulgent face
845 प्राग्वंशः praagvamshah One who has the most ancient ancestry
846 वंशवर्धनः vamshavardhanah He who multiplies His family of descendants
847 भारभृत् bhaarabhrit One who carries the load of the universe
848 कथितः kathitah One who is glorified in all scriptures
849 योगी yogee One who can be realised through yoga
850 योगीशः yogeeshah The king of yogis
851 सर्वकामदः sarvakaamadah One who fulfils all desires of true devotees
852 आश्रमः aashramah Haven
853 श्रमणः shramanah One who persecutes the worldly people
854 क्षामः kshaamah One who destroys everything
855 सुपर्णः suparnah The golden leaf (Vedas) BG 15.1
856 वायुवाहनः vaayuvaahanah The mover of the winds
857 धनुर्धरः dhanurdharah The wielder of the bow
858 धनुर्वेदः dhanurvedah One who declared the science of archery
859 दण्डः dandah One who punishes the wicked
860 दमयिता damayitaa The controller
861 दमः damah Beautitude in the self
862 अपराजितः aparaajitah One who cannot be defeated
863 सर्वसहः sarvasahah One who carries the entire Universe
864 अनियन्ता aniyantaa One who has no controller
865 नियमः niyamah One who is not under anyone’s laws
866 अयमः ayamah One who knows no death
867 सत्त्ववान् sattvavaan One who is full of exploits and courage
868 सात्त्विकः saattvikah One who is full of sattvic qualities
869 सत्यः satyah Truth
870 सत्यधर्मपराक्रमः satya-dharma-paraayanah One who is the very abode of truth and dharma
871 अभिप्रायः abhipraayah One who is faced by all seekers marching to the infinite
872 प्रियार्हः priyaarhah One who deserves all our love
873 अर्हः arhah One who deserves to be worshiped
874 प्रियकृत् priyakrit One who is ever-obliging in fulfilling our wishes
875 प्रीतिवर्धनः preetivardhanah One who increases joy in the devotee’s heart
876 विहायसगतिः vihaayasa-gatih One who travels in space
877 ज्योतिः jyotih Self-effulgent
878 सुरुचिः suruchih Whose desire manifests as the universe
879 हुतभुक् hutabhuk One who enjoys all that is offered in yajna
880 विभुः vibhuh All-pervading
881 रविः ravi One who dries up everything
882 विरोचनः virochanah One who shines in different forms
883 सूर्यः sooryah The one source from where everything is born
884 सविता savitaa The one who brings forth the Universe from Himself
885 रविलोचनः ravilochanah One whose eye is the sun
886 अनन्तः anantah Endless
887 हुतभुक् hutabhuk One who accepts oblations
888 भोक्ता bhoktaaA One who enjoys
889 सुखदः sukhadah Giver of bliss to those who are liberated
890 नैकजः naikajah One who is born many times
891 अग्रजः agrajah The first amongst eternal [ Pradhana Purusha ]. Agra means first and ajah means never born. Both individual souls and Vishnu are eternal but Ishvara is Pradhana Taatva. Hence the word agra.
892 अनिर्विण्णः anirvinnah One who feels no disappointment
893 सदामर्षी sadaamarshee One who forgives the trespasses of His devotees
894 लोकाधिष्ठानम् lokaadhishthaanam The substratum of the universe
895 अद्भुतः adbhutah Wonderful
896 सनात् sanaat The beginningless and endless factor
897 सनातनतमः sanaatanatamah The most ancient
898 कपिलः kapilah The great sage Kapila
899 कपिः kapih One who drinks water
900 अव्ययः avyayah The one in whom the universe merges
901 स्वस्तिदः svastidah Giver of Svasti
902 स्वस्तिकृत् svastikrit One who robs all auspiciousness
903 स्वस्ति svasti One who is the source of all auspiciouness
904 स्वस्तिभुक् svastibhuk One who constantly enjoys auspiciousness
905 स्वस्तिदक्षिणः svastidakshinah Distributor of auspiciousness
906 अरौद्रः araudrah One who has no negative emotions or urges
907 कुण्डली kundalee One who wears shark earrings
908 चक्री chakree Holder of the chakra
909 विक्रमी vikramee The most daring
910 ऊर्जितशासनः oorjita-shaasanah One who commands with His hand
911 शब्दातिगः shabdaatigah One who transcends all words
912 शब्दसहः shabdasahah One who allows Himself to be invoked by Vedic declarations
913 शिशिरः shishirah The cold season, winter
914 शर्वरीकरः sharvaree-karah Creator of darkness
915 अक्रूरः akroorah Never cruel
916 पेशलः peshalah One who is supremely soft
917 दक्षः dakshah Prompt
918 दक्षिणः dakshinah The most liberal
919 क्षमिणांवरः kshaminaam-varah One who has the greatest amount of patience with sinners
920 विद्वत्तमः vidvattamah One who has the greatest wisdom
921 वीतभयः veetabhayah One with no fear
922 पुण्यश्रवणकीर्तनः punya-shravana-keertanah The hearing of whose glory causes holiness to grow
923 उत्तारणः uttaaranah One who lifts us out of the ocean of change
924 दुष्कृतिहा dushkritihaa Destroyer of bad actions
925 पुण्यः punyah Supremely pure
926 दुःस्वप्ननाशनः duh-svapna-naashanah One who destroys all bad dreams
927 वीरहा veerahaa One who ends the passage from womb to womb
928 रक्षणः rakshanah Protector of the universe
929 सन्तः santah One who is expressed through saintly men
930 जीवनः jeevanah The life spark in all creatures
931 पर्यवस्थितः paryavasthitah One who dwells everywhere
932 अनन्तरूपः anantaroopah One of infinite forms
933 अनन्तश्रीः anantashreeh Full of infinite glories
934 जितमन्युः jitamanyuh One who has no anger
935 भयापहः bhayapahah One who destroys all fears
936 चतुरश्रः chaturashrah One who deals squarely
937 गभीरात्मा gabheeraatmaa Too deep to be fathomed
938 विदिशः vidishah One who is unique in His giving
939 व्यादिशः vyaadishah One who is unique in His commanding power
940 दिशः dishah One who advises and gives knowledge
941 अनादिः anaadih One who is the first cause
942 भूर्भूवः bhoor-bhuvo The substratum of the earth
943 लक्ष्मीः lakshmeeh The glory of the universe
944 सुवीरः suveerah One who moves through various ways
945 रुचिरांगदः ruchiraangadah One who wears resplendent shoulder caps
946 जननः jananah He who delivers all living creatures
947 जनजन्मादिः jana-janmaadir The cause of the birth of all creatures
948 भीमः bheemah Terrible form
949 भीमपराक्रमः bheema-paraakramah One whose prowess is fearful to His enemies
950 आधारनिलयः aadhaaranilayah The fundamental sustainer
951 अधाता adhaataa Above whom there is no other to command
952 पुष्पहासः pushpahaasah He who shines like an opening flower
953 प्रजागरः prajaagarah Ever-awakened
954 ऊर्ध्वगः oordhvagah One who is on top of everything
955 सत्पथाचारः satpathaachaarah One who walks the path of truth
956 प्राणदः praanadah Giver of life
957 प्रणवः pranavah Omkara
958 पणः panah The supreme universal manager
959 प्रमाणम् pramaanam He whose form is the Vedas
960 प्राणनिलयः praananilayah He in whom all prana is established
961 प्राणभृत् praanibhrit He who rules over all pranas
962 प्राणजीवनः praanajeevanah He who maintains the life-breath in all living creatures
963 तत्त्वम् tattvam The reality
964 तत्त्वविद् tattvavit One who has realised the reality
965 एकात्मा ekaatmaa The one self
966 जन्ममृत्युजरातिगः janma-mrityu-jaraatigah One who knows no birth, death or old age in Himself
967 भूर्भुवःस्वस्तरुः bhoor-bhuvah svas-taruh The tree of the three worlds (bhoo=terrestrial, svah=celestial and bhuvah=the world in between)
968 तारः taarah One who helps all to cross over
969 सविताः savitaa The father of all
970 प्रपितामहः prapitaamahah The father of the father of beings (Brahma)
971 यज्ञः yajnah One whose very nature is yajna
972 यज्ञपतिः yajnapatih The Lord of all yajnas
973 यज्वा yajvaa The one who performs yajna
974 यज्ञांगः yajnaangah One whose limbs are the things employed in yajna
975 यज्ञवाहनः yajnavaahanah One who fulfils yajnas in complete
976 यज्ञभृद् yajnabhrid The ruler of the yajanas
977 यज्ञकृत् yajnakrit One who performs yajna
978 यज्ञी yajnee Enjoyer of yajnas
979 यज्ञभुक् yajnabhuk Receiver of all that is offered
980 यज्ञसाधनः yajnasaadhanah One who fulfils all yajnas
981 यज्ञान्तकृत् yajnaantakrit One who performs the concluding act of the yajna
982 यज्ञगुह्यम् yajnaguhyam The person to be realised by yajna
983 अन्नम् annam One who is food
984 अन्नादः annaadah One who eats the food
985 आत्मयोनिः aatmayonih The uncaused cause
986 स्वयंजातः svayamjaatah Self-born
987 वैखानः vaikhaanah The one who cut through the earth
988 सामगायनः saamagaayanah One who sings the sama songs; one who loves hearing saama chants;
989 देवकीनन्दनः devakee-nandanah Son of Devaki
990 स्रष्टा srashtaa Creator
991 क्षितीशः kshiteeshah The Lord of the earth
992 पापनाशनः paapa-naashanah Destroyer of sin
993 शंखभृत् sankha-bhrit One who has the divine Pancajanya
994 नन्दकी nandakee One who holds the Nandaka sword
995 चक्री chakree Carrier of Sudarshana chakra
996 शार्ङ्गधन्वा shaarnga-dhanvaa One who aims His shaarnga bow
997 गदाधरः gadaadharah Carrier of Kaumodaki club
998 रथांगपाणिः rathaanga-paanih One who has the wheel of a chariot as His weapon; One with the strings of the chariot in his hands;
999 अक्षोभ्यः akshobhyah One who cannot be annoyed by anyone
1000 सर्वप्रहरणायुधः sarva-praharanaayudhah He who has all implements for all kinds of assault and fight
Vishnu

Description

The Vishnu Sahasranam is found in the Mahabharatha. Literally translated this means thousand names of Vishnu. This is found in the Anushasanika Parvam (chapter relating to orders or rules to the kings) of Mahabharatha. Though it describes one thousand aspects and praises of the lord, it is not simple and easy to understand. Many great Acharyas lead by Sankara Bhagavat Pada, felt a need to give its meaning in crystal clear terms so that the devotee can not only sing but meditate on the aspect of the God he is praising.

In the afterward to the stotra Goddess Parvathi asks Siva the cosmic god for an easy way to sing this stotra for the learned. He replies that it is sufficient that the learned one repeats the name of Rama and this is equivalent to his singing of sahasranama. It is important to note that this is easy method is prescribed to the very learned who do not have time to recite it daily and not for everybody.

In the 135th chapter of Anushāsanaparva (verses 14 to 120) in Mahabharata, the stotra was given to Yudhishthira by the grandsire of Kuru dynasty and warrior Bhishma who was on his death bed (of arrows) in the battlefield of Kurukshetra. Yudhishthira asks Bhishma the following questions:

kimekam daivatam loke kim vāpyekam parāyaṇam
stuvantaḥ kam kamarcantaḥ prāpnuyurmānavāḥ śubham
ko dharmaḥ sarva dharmāṇām bhavataḥ paramo mataḥ
kim japan mucyate jantuḥ janmasamsārabandhanāt

In this universe Who is the one refuge for all? Who is the greatest Deity in the world ? By eulogising whom can a person reach auspiciousness (peace and prosperity)? By worshipping whom can a person reach auspiciousness (peace and prosperity)? What is, in your opinion, the Greatest Dharma among all the Dharmas? By chanting whose name, can a “creature” proceed beyond the bonds of samsāra?[7]

Bhishma answers by stating that mankind will be free from all sorrows by chanting the ‘Vishnusahasranāma’, which are the thousand names of the all-pervading Supreme Being Vishnu, who is the master of all the worlds, the supreme light, the essence of the universe and who is Brahman. All matter animate and inanimate reside in him, and he in turn resides within all matter.


Other Vishnu Shlokams

Thumb_Vishnu

Acyutam Kesavam

Everybody should meditate regularly upon Achyuta, Kesava, Vishnu, Hari, Satya, Janardhana and Narayana, the swan, which signifies the quintessence of things.

Thumb_Vishnu

Akasat Patitam Toyam

As all rains falling from the sky reach the ocean; so also the prayers to all gods ultimately get to the Lord Keshava.

Thumb_Vishnu

Apavitra Pavitro

Om, if one is Apavitra (Impure) or Pavitra (Pure), or even in all other conditions, he who remembers Pundarikaksha (another name of Sri Vishnu, literally meaning with lotus-like eyes), he becomes pure

Thumb_BhajaGovindam

Bhaja Govindam

Bhaja Govindam is one of the most popular hymns penned by Adi Shankaracharya. He has packed into the Bhaja Govindam song the substance of all Vedanta, and set the oneness of Jnana and Bhakti to melodious music.

Thumb_Vishnu

Bhaja Govindam All Verses

Bhaja Govindam (Praise Govinda/Repeat the name of Govinda), is one of the most popular hymns penned by Shankara, that is still sung and recited by millions of Hindus every day.

Thumb_Vishnu

Bhaja Govindam Popular

Note: This is the popular version sung by Smt. M.S. Subbalakshmi. It does not include all the 31 verses. Bhaja Govindam MS Subbalakshmi version with meaning, lyrics, audio, sanskrit, multiple languages and significance.

Thumb_Vishnu

Kayena Vaca

Whatever I do either by body, speech, mind or sensory organs, either with my personal knowledge or natural trait, I surrender and submit all to that to supreme divine Narayana.

Thumb_Vishnu

Lakshmi Narasimha Karavalambam

Narasimha is a fierce avatar of the Hindu god Vishnu, one who incarnates in the form of part lion and part man to destroy evil and end religious persecution and calamity on Earth, thereby restoring Dh

Thumb_Vishnu

Megha Syamam

Salutations to Sri Vishnu who is beautiful like the dark clouds, and who is wearing yellow garments of silk; Who has the mark of Srivatsa on his chest; and whose body is shining with the radiance of t

Thumb_Vishnu

Namami Narayana Pada

I salute the lotus-feet of Narayana, always, propitiate Narayana, speak of the pure name of Narayana and bear in mind the immutable factuality of Narayana.

Thumb_Vishnu

Narayanam Hrishikesam

I salute Narayana, Hrishikesa, Govinda, Garudadhwaja, Vaasudeva, Hari, Krishna and Kesava.

Thumb_Vishnu

Narayaneti Vagvalvi

The four letters 'Na', 'Ra,'Ya', 'Na' are the four shoots on the creeper of speech and are undoubtedly indicative of the four Purusharthas- Dharma, Artha, Kaama and Moksha.

Thumb_Vishnu

Ranganatha Ashtakam

Ranganatha Ashtakam was written by Adi Sankara Bhagavatpada when he stood before Sri Ranganatha swamy in Srirangam, during his travels. This Ashtakam reveals that Adi Sankara was overwhelmed by Lord R

Thumb_Vishnu

Sashanka Chakram Sakirita

I salute, prostrate with my head, to that four-armed Lord Vishnu, who is ornamented with the shankh (conch) and chakra (the divine wheel), the crown and ear-drops, yellow silk robes, lotus-eyes, decor

Thumb_Vishnu

Shantakaram

We bow to the only lord of all worlds, Vishnu who is of peaceful appearance, reclining on the serpent, with a lotus from the navel, lord of gods, the basis of the universe, vast like the sky, coloured

Thumb_Vishnu

Swayam Vyakta Sthalam

First, called "Ranga", the great temple (of Srirangam), made known by the (great lord) Ranga, (Then) Srimushanam and Venkatadri, Salagrama and Naimisha, Toyadri (Thiruneermalai), Pushkara and indeed N

Thumb_Govinda

Venkatesa Suprabhatam

This shlokam is taken from Sri Valmiki's Srimadh Ramayanam. During the journey with Sage Viswamitra, both Rama and Lakshmana had rested for the night on the banks of the Ganga river. As the dawn was


Vishnu Sahasranamam – Vishnu –