Gita Chapter 12 – Verse 16  «   »

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥


anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ 12-16


He who is free from wants, pure, alert, unconcerned, untroubled, renouncing all undertakings (or commencements) — he who is (thus) devoted to Me, is dear to Me.


anapekṣaḥ = neutral; śuciḥ = pure; dakṣaḥ = expert; udāsīnaḥ = free from care; gatavyathāḥ = freed from all distress; sarvārambha = of all endeavors; parityāgī = renouncer; yaḥ = anyone who; madbhaktaḥ = My devotee; saḥ = he; me = to Me; priyaḥ = very dear.;

Gita12_800