Gita Chapter 12 – Verse 17  «   »

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥


yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ 12-17


He who neither rejoices, nor hates, nor grieves, nor desires, renouncing good and evil, full of devotion, is dear to Me.


yaḥ = one who; na = never; hṛṣyati = takes pleasure; na = never; dveṣṭi = grieves; na = never; śocati = laments; na = never; kāṅkṣati = desires; śubha = of the auspicious; aśubha = and the inauspicious; parityāgī = renouncer; bhaktimān = devotee; yaḥ = one who; saḥ = he is; me = to Me; priyaḥ = dear.;

Gita12_800