Gita Chapter 17 – Verse 27  «   »

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ १७-२७॥


yajñe tapasi dāne ca sthitiḥ saditi cocyate
karma caiva tadarthīyaṃ sadityevābhidhīyate 17-27


Steadfastness in sacrifice, austerity and gift is also called SAT and also, action in connection with these (for the sake of the Supreme) is called SAT.


yajñe = in sacrifice; tapasi = in penance; dāne = in charity; ca = also; sthitiḥ = the situation; sat = the Supreme; iti = thus; ca = and; ucyate = is pronounced; karma = work; ca = also; eva = certainly; tat = for that; arthiyaṃ = meant; sat = the Supreme; iti = thus; eva = certainly; abhidhīyate = is indicated.;

Gita3_800