Gita Chapter 17 – Verse 28  «   »

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७-२८॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ॥ १७॥


aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat
asadityucyate pārtha na ca tatpretya no iha 17-28

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
śraddhātrayavibhāgayogo nāma saptadaśo’dhyāyaḥ 28


Whatever is sacrificed, given or performed, and whatever austerity is practised without faith, it is called A-SAT, O Partha; it is not for here or hereafter (after death) .


aśraddhayā = without faith; hutaṃ = offered in sacrifice; dattaṃ = given; tapaḥ = penance; taptaṃ = executed; kṛtaṃ = performed; ca = also; yat = that which; asat = false; iti = thus; ucyate = is said to be; pārtha = O son of Pritha; na = never; ca = also; tat = that; pretya = after death; no = nor; iha = in this life.;

Gita3_800