Gita Chapter 17 – Verse 7  «   »

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श‍ृणु ॥ १७-७॥


āhārastvapi sarvasya trividho bhavati priyaḥ
yajñastapastathā dānaṃ teṣāṃ bhedamimaṃ śṛṇu 17-7


The food also which is dear to each is three-fold, as also sacrifice, austerity and alms-giving. You may now hear the distinction of these.


āhāraḥ = eating; tu = certainly; api = also; sarvasya = of everyone; trividhaḥ = of three kinds; bhavati = there is; priyaḥ = dear; yajñaḥ = sacrifice; tapaḥ = austerity; tathā = also; dānaṃ = charity; teṣāṃ = of them; bhedaṃ = the differences; imaṃ = this; śṛṇu = hear.;

Gita3_800