Gita Chapter 9 – Verse 10  «   »

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१०॥


mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram
hetunānena kaunteya jagadviparivartate 9-10


Under Me as her Supervisor, PRAKRITI (nature) produces the moving and the unmoving; because of this, O Kaunteya, the world revolves.


mayā = by Me; adhyakṣeṇa = by superintendence; prakṛtiḥ = material nature; sūyate = manifests; sa = with both; carācaram = the moving and the nonmoving; hetunā = for the reason; anena = this; kaunteya = O son of Kunti; jagat = the cosmic manifestation; viparivartate = is working.;

Gita3_800