Gita Chapter 9 – Verse 18  «   »

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ ९-१८॥


gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam


I am the Goal, the Supporter, the Lord, the Witness, the Abode, the Shelter, the Friend, the Origin, the Dissolution, the Foundation, the Treasure-house and the Seed Imperishable.


gatiḥ = goal; bhartā = sustainer; prabhuḥ = Lord; sakṣī = witness; nivāsaḥ = abode; śaraṇaṃ = refuge; suhṛt = most intimate friend; prabhavaḥ = creation; pralayaḥ = dissolution; sthānaṃ = ground; nidhānaṃ = resting place; bījaṃ = seed; avyayaṃ = imperishable.;

Gita3_800