Gita Chapter 10 – Verse 1  «   »

श्रीभगवानुवाच ।
भूय एव महाबाहो श‍ृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १०-१॥


śrībhagavānuvāca
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
yatte’haṃ prīyamāṇāya vakṣyāmi hitakāmyayā 10-1


The Blessed Lord said: Again, O mighty-armed, listen to My Supreme word; which I, wishing our welfare, will declare to you, who delight in hearing me.


śrībhagavānuvāca = the Supreme Personality of Godhead said; bhūyaḥ = again; eva = certainly; mahābāho = O mighty-armed; śṛṇu = just hear; me = My; paramaṃ = supreme; vacaḥ = instruction; yat = that which; te = to you; ahaṃ = I; prīyamāṇāya = thinking you dear to Me; vakṣyāmi = say; hitakāmyayā = for your benefit.;

Gita10_800