Gita Chapter 10 – Verse 42  «   »

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥


athavā bahunaitena kiṃ jñātena tavārjuna
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
vibhūtiyogo nāma daśamo’dhyāyaḥ


But, of what avail to thee is the knowledge of all these details, O Arjuna? I exist, supporting this whole world by one part of Myself.


athavā = or; bahunā = many; etena = by this kind; kiṃ = what; jñātena = by knowing; tava = your; arjuna = O Arjuna; viṣṭabhya = pervading; ahaṃ = I; idaṃ = this; kṛtsnaṃ = entire; eka = by one; aṃśena = part; sthitāḥ = am situated; jagat = universe.;

Gita10_800