Gita Chapter 10 – Verse 27  «   »

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १०-२७॥


uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam


Know Me among horses as UCCHAHI-SHRAVAS, born of AMRITA; among lordly elephants, the AIRAVATA and among men, the King.


uccaiḥśravasaṃ = Uccaihsrava; aśvānāṃ = among horses; viddhi = know; māṃ = Me; amṛtodbhavaṃ = produced from the churning of the ocean; airāvataṃ = Airavata; gajendrāṇāṃ = of lordly elephants; narāṇāṃ = among human beings; ca = and; narādhipaṃ = the king.;

Gita10_800