Gita Chapter 10 – Verse 28  «   »

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १०-२८॥


āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ


Among weapons, I am the thunderbolt ; among cows I am KAMADHUK ; I am KANDARPA , the cause for offspring; among serpents I am VASUKI.


āyudhānāṃ = of all weapons; ahaṃ = I am; vajraṃ = the thunderbolt; dhenūnāṃ = of cows; asmi = I am; kāmadhuk = the surabhi cow; prajanaḥ = the cause for begetting children; ca = and; asmi = I am; kandarpaḥ = Cupid; sarpāṇāṃ = of serpents; asmi = I am; vāsukiḥ = Vasuki.;

Gita10_800